| Singular | Dual | Plural |
Nominativo |
तिथिपालनम्
tithipālanam
|
तिथिपालने
tithipālane
|
तिथिपालनानि
tithipālanāni
|
Vocativo |
तिथिपालन
tithipālana
|
तिथिपालने
tithipālane
|
तिथिपालनानि
tithipālanāni
|
Acusativo |
तिथिपालनम्
tithipālanam
|
तिथिपालने
tithipālane
|
तिथिपालनानि
tithipālanāni
|
Instrumental |
तिथिपालनेन
tithipālanena
|
तिथिपालनाभ्याम्
tithipālanābhyām
|
तिथिपालनैः
tithipālanaiḥ
|
Dativo |
तिथिपालनाय
tithipālanāya
|
तिथिपालनाभ्याम्
tithipālanābhyām
|
तिथिपालनेभ्यः
tithipālanebhyaḥ
|
Ablativo |
तिथिपालनात्
tithipālanāt
|
तिथिपालनाभ्याम्
tithipālanābhyām
|
तिथिपालनेभ्यः
tithipālanebhyaḥ
|
Genitivo |
तिथिपालनस्य
tithipālanasya
|
तिथिपालनयोः
tithipālanayoḥ
|
तिथिपालनानाम्
tithipālanānām
|
Locativo |
तिथिपालने
tithipālane
|
तिथिपालनयोः
tithipālanayoḥ
|
तिथिपालनेषु
tithipālaneṣu
|