| Singular | Dual | Plural |
Nominative |
तिथिप्रकरणम्
tithiprakaraṇam
|
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणानि
tithiprakaraṇāni
|
Vocative |
तिथिप्रकरण
tithiprakaraṇa
|
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणानि
tithiprakaraṇāni
|
Accusative |
तिथिप्रकरणम्
tithiprakaraṇam
|
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणानि
tithiprakaraṇāni
|
Instrumental |
तिथिप्रकरणेन
tithiprakaraṇena
|
तिथिप्रकरणाभ्याम्
tithiprakaraṇābhyām
|
तिथिप्रकरणैः
tithiprakaraṇaiḥ
|
Dative |
तिथिप्रकरणाय
tithiprakaraṇāya
|
तिथिप्रकरणाभ्याम्
tithiprakaraṇābhyām
|
तिथिप्रकरणेभ्यः
tithiprakaraṇebhyaḥ
|
Ablative |
तिथिप्रकरणात्
tithiprakaraṇāt
|
तिथिप्रकरणाभ्याम्
tithiprakaraṇābhyām
|
तिथिप्रकरणेभ्यः
tithiprakaraṇebhyaḥ
|
Genitive |
तिथिप्रकरणस्य
tithiprakaraṇasya
|
तिथिप्रकरणयोः
tithiprakaraṇayoḥ
|
तिथिप्रकरणानाम्
tithiprakaraṇānām
|
Locative |
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणयोः
tithiprakaraṇayoḥ
|
तिथिप्रकरणेषु
tithiprakaraṇeṣu
|