Sanskrit tools

Sanskrit declension


Declension of तिथिप्रकरण tithiprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिप्रकरणम् tithiprakaraṇam
तिथिप्रकरणे tithiprakaraṇe
तिथिप्रकरणानि tithiprakaraṇāni
Vocative तिथिप्रकरण tithiprakaraṇa
तिथिप्रकरणे tithiprakaraṇe
तिथिप्रकरणानि tithiprakaraṇāni
Accusative तिथिप्रकरणम् tithiprakaraṇam
तिथिप्रकरणे tithiprakaraṇe
तिथिप्रकरणानि tithiprakaraṇāni
Instrumental तिथिप्रकरणेन tithiprakaraṇena
तिथिप्रकरणाभ्याम् tithiprakaraṇābhyām
तिथिप्रकरणैः tithiprakaraṇaiḥ
Dative तिथिप्रकरणाय tithiprakaraṇāya
तिथिप्रकरणाभ्याम् tithiprakaraṇābhyām
तिथिप्रकरणेभ्यः tithiprakaraṇebhyaḥ
Ablative तिथिप्रकरणात् tithiprakaraṇāt
तिथिप्रकरणाभ्याम् tithiprakaraṇābhyām
तिथिप्रकरणेभ्यः tithiprakaraṇebhyaḥ
Genitive तिथिप्रकरणस्य tithiprakaraṇasya
तिथिप्रकरणयोः tithiprakaraṇayoḥ
तिथिप्रकरणानाम् tithiprakaraṇānām
Locative तिथिप्रकरणे tithiprakaraṇe
तिथिप्रकरणयोः tithiprakaraṇayoḥ
तिथिप्रकरणेषु tithiprakaraṇeṣu