| Singular | Dual | Plural |
Nominativo |
तिथिप्रकरणम्
tithiprakaraṇam
|
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणानि
tithiprakaraṇāni
|
Vocativo |
तिथिप्रकरण
tithiprakaraṇa
|
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणानि
tithiprakaraṇāni
|
Acusativo |
तिथिप्रकरणम्
tithiprakaraṇam
|
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणानि
tithiprakaraṇāni
|
Instrumental |
तिथिप्रकरणेन
tithiprakaraṇena
|
तिथिप्रकरणाभ्याम्
tithiprakaraṇābhyām
|
तिथिप्रकरणैः
tithiprakaraṇaiḥ
|
Dativo |
तिथिप्रकरणाय
tithiprakaraṇāya
|
तिथिप्रकरणाभ्याम्
tithiprakaraṇābhyām
|
तिथिप्रकरणेभ्यः
tithiprakaraṇebhyaḥ
|
Ablativo |
तिथिप्रकरणात्
tithiprakaraṇāt
|
तिथिप्रकरणाभ्याम्
tithiprakaraṇābhyām
|
तिथिप्रकरणेभ्यः
tithiprakaraṇebhyaḥ
|
Genitivo |
तिथिप्रकरणस्य
tithiprakaraṇasya
|
तिथिप्रकरणयोः
tithiprakaraṇayoḥ
|
तिथिप्रकरणानाम्
tithiprakaraṇānām
|
Locativo |
तिथिप्रकरणे
tithiprakaraṇe
|
तिथिप्रकरणयोः
tithiprakaraṇayoḥ
|
तिथिप्रकरणेषु
tithiprakaraṇeṣu
|