| Singular | Dual | Plural |
Nominative |
तिथिप्रणी
tithipraṇī
|
तिथिप्रण्यौ
tithipraṇyau
|
तिथिप्रण्यः
tithipraṇyaḥ
|
Vocative |
तिथिप्रणि
tithipraṇi
|
तिथिप्रण्यौ
tithipraṇyau
|
तिथिप्रण्यः
tithipraṇyaḥ
|
Accusative |
तिथिप्रणीम्
tithipraṇīm
|
तिथिप्रण्यौ
tithipraṇyau
|
तिथिप्रणीः
tithipraṇīḥ
|
Instrumental |
तिथिप्रण्या
tithipraṇyā
|
तिथिप्रणीभ्याम्
tithipraṇībhyām
|
तिथिप्रणीभिः
tithipraṇībhiḥ
|
Dative |
तिथिप्रण्यै
tithipraṇyai
|
तिथिप्रणीभ्याम्
tithipraṇībhyām
|
तिथिप्रणीभ्यः
tithipraṇībhyaḥ
|
Ablative |
तिथिप्रण्याः
tithipraṇyāḥ
|
तिथिप्रणीभ्याम्
tithipraṇībhyām
|
तिथिप्रणीभ्यः
tithipraṇībhyaḥ
|
Genitive |
तिथिप्रण्याः
tithipraṇyāḥ
|
तिथिप्रण्योः
tithipraṇyoḥ
|
तिथिप्रणीनाम्
tithipraṇīnām
|
Locative |
तिथिप्रण्याम्
tithipraṇyām
|
तिथिप्रण्योः
tithipraṇyoḥ
|
तिथिप्रणीषु
tithipraṇīṣu
|