Sanskrit tools

Sanskrit declension


Declension of तिथिवारयोग tithivārayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिवारयोगः tithivārayogaḥ
तिथिवारयोगौ tithivārayogau
तिथिवारयोगाः tithivārayogāḥ
Vocative तिथिवारयोग tithivārayoga
तिथिवारयोगौ tithivārayogau
तिथिवारयोगाः tithivārayogāḥ
Accusative तिथिवारयोगम् tithivārayogam
तिथिवारयोगौ tithivārayogau
तिथिवारयोगान् tithivārayogān
Instrumental तिथिवारयोगेण tithivārayogeṇa
तिथिवारयोगाभ्याम् tithivārayogābhyām
तिथिवारयोगैः tithivārayogaiḥ
Dative तिथिवारयोगाय tithivārayogāya
तिथिवारयोगाभ्याम् tithivārayogābhyām
तिथिवारयोगेभ्यः tithivārayogebhyaḥ
Ablative तिथिवारयोगात् tithivārayogāt
तिथिवारयोगाभ्याम् tithivārayogābhyām
तिथिवारयोगेभ्यः tithivārayogebhyaḥ
Genitive तिथिवारयोगस्य tithivārayogasya
तिथिवारयोगयोः tithivārayogayoḥ
तिथिवारयोगाणाम् tithivārayogāṇām
Locative तिथिवारयोगे tithivārayoge
तिथिवारयोगयोः tithivārayogayoḥ
तिथिवारयोगेषु tithivārayogeṣu