| Singular | Dual | Plural |
Nominative |
तिथिवारयोगः
tithivārayogaḥ
|
तिथिवारयोगौ
tithivārayogau
|
तिथिवारयोगाः
tithivārayogāḥ
|
Vocative |
तिथिवारयोग
tithivārayoga
|
तिथिवारयोगौ
tithivārayogau
|
तिथिवारयोगाः
tithivārayogāḥ
|
Accusative |
तिथिवारयोगम्
tithivārayogam
|
तिथिवारयोगौ
tithivārayogau
|
तिथिवारयोगान्
tithivārayogān
|
Instrumental |
तिथिवारयोगेण
tithivārayogeṇa
|
तिथिवारयोगाभ्याम्
tithivārayogābhyām
|
तिथिवारयोगैः
tithivārayogaiḥ
|
Dative |
तिथिवारयोगाय
tithivārayogāya
|
तिथिवारयोगाभ्याम्
tithivārayogābhyām
|
तिथिवारयोगेभ्यः
tithivārayogebhyaḥ
|
Ablative |
तिथिवारयोगात्
tithivārayogāt
|
तिथिवारयोगाभ्याम्
tithivārayogābhyām
|
तिथिवारयोगेभ्यः
tithivārayogebhyaḥ
|
Genitive |
तिथिवारयोगस्य
tithivārayogasya
|
तिथिवारयोगयोः
tithivārayogayoḥ
|
तिथिवारयोगाणाम्
tithivārayogāṇām
|
Locative |
तिथिवारयोगे
tithivārayoge
|
तिथिवारयोगयोः
tithivārayogayoḥ
|
तिथिवारयोगेषु
tithivārayogeṣu
|