Herramientas de sánscrito

Declinación del sánscrito


Declinación de तिथिवारयोग tithivārayoga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तिथिवारयोगः tithivārayogaḥ
तिथिवारयोगौ tithivārayogau
तिथिवारयोगाः tithivārayogāḥ
Vocativo तिथिवारयोग tithivārayoga
तिथिवारयोगौ tithivārayogau
तिथिवारयोगाः tithivārayogāḥ
Acusativo तिथिवारयोगम् tithivārayogam
तिथिवारयोगौ tithivārayogau
तिथिवारयोगान् tithivārayogān
Instrumental तिथिवारयोगेण tithivārayogeṇa
तिथिवारयोगाभ्याम् tithivārayogābhyām
तिथिवारयोगैः tithivārayogaiḥ
Dativo तिथिवारयोगाय tithivārayogāya
तिथिवारयोगाभ्याम् tithivārayogābhyām
तिथिवारयोगेभ्यः tithivārayogebhyaḥ
Ablativo तिथिवारयोगात् tithivārayogāt
तिथिवारयोगाभ्याम् tithivārayogābhyām
तिथिवारयोगेभ्यः tithivārayogebhyaḥ
Genitivo तिथिवारयोगस्य tithivārayogasya
तिथिवारयोगयोः tithivārayogayoḥ
तिथिवारयोगाणाम् tithivārayogāṇām
Locativo तिथिवारयोगे tithivārayoge
तिथिवारयोगयोः tithivārayogayoḥ
तिथिवारयोगेषु tithivārayogeṣu