| Singular | Dual | Plural |
Nominative |
तिथिविवेकः
tithivivekaḥ
|
तिथिविवेकौ
tithivivekau
|
तिथिविवेकाः
tithivivekāḥ
|
Vocative |
तिथिविवेक
tithiviveka
|
तिथिविवेकौ
tithivivekau
|
तिथिविवेकाः
tithivivekāḥ
|
Accusative |
तिथिविवेकम्
tithivivekam
|
तिथिविवेकौ
tithivivekau
|
तिथिविवेकान्
tithivivekān
|
Instrumental |
तिथिविवेकेन
tithivivekena
|
तिथिविवेकाभ्याम्
tithivivekābhyām
|
तिथिविवेकैः
tithivivekaiḥ
|
Dative |
तिथिविवेकाय
tithivivekāya
|
तिथिविवेकाभ्याम्
tithivivekābhyām
|
तिथिविवेकेभ्यः
tithivivekebhyaḥ
|
Ablative |
तिथिविवेकात्
tithivivekāt
|
तिथिविवेकाभ्याम्
tithivivekābhyām
|
तिथिविवेकेभ्यः
tithivivekebhyaḥ
|
Genitive |
तिथिविवेकस्य
tithivivekasya
|
तिथिविवेकयोः
tithivivekayoḥ
|
तिथिविवेकानाम्
tithivivekānām
|
Locative |
तिथिविवेके
tithiviveke
|
तिथिविवेकयोः
tithivivekayoḥ
|
तिथिविवेकेषु
tithivivekeṣu
|