Sanskrit tools

Sanskrit declension


Declension of तिथिविवेक tithiviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिविवेकः tithivivekaḥ
तिथिविवेकौ tithivivekau
तिथिविवेकाः tithivivekāḥ
Vocative तिथिविवेक tithiviveka
तिथिविवेकौ tithivivekau
तिथिविवेकाः tithivivekāḥ
Accusative तिथिविवेकम् tithivivekam
तिथिविवेकौ tithivivekau
तिथिविवेकान् tithivivekān
Instrumental तिथिविवेकेन tithivivekena
तिथिविवेकाभ्याम् tithivivekābhyām
तिथिविवेकैः tithivivekaiḥ
Dative तिथिविवेकाय tithivivekāya
तिथिविवेकाभ्याम् tithivivekābhyām
तिथिविवेकेभ्यः tithivivekebhyaḥ
Ablative तिथिविवेकात् tithivivekāt
तिथिविवेकाभ्याम् tithivivekābhyām
तिथिविवेकेभ्यः tithivivekebhyaḥ
Genitive तिथिविवेकस्य tithivivekasya
तिथिविवेकयोः tithivivekayoḥ
तिथिविवेकानाम् tithivivekānām
Locative तिथिविवेके tithiviveke
तिथिविवेकयोः tithivivekayoḥ
तिथिविवेकेषु tithivivekeṣu