| Singular | Dual | Plural |
Nominativo |
तिथिविवेकः
tithivivekaḥ
|
तिथिविवेकौ
tithivivekau
|
तिथिविवेकाः
tithivivekāḥ
|
Vocativo |
तिथिविवेक
tithiviveka
|
तिथिविवेकौ
tithivivekau
|
तिथिविवेकाः
tithivivekāḥ
|
Acusativo |
तिथिविवेकम्
tithivivekam
|
तिथिविवेकौ
tithivivekau
|
तिथिविवेकान्
tithivivekān
|
Instrumental |
तिथिविवेकेन
tithivivekena
|
तिथिविवेकाभ्याम्
tithivivekābhyām
|
तिथिविवेकैः
tithivivekaiḥ
|
Dativo |
तिथिविवेकाय
tithivivekāya
|
तिथिविवेकाभ्याम्
tithivivekābhyām
|
तिथिविवेकेभ्यः
tithivivekebhyaḥ
|
Ablativo |
तिथिविवेकात्
tithivivekāt
|
तिथिविवेकाभ्याम्
tithivivekābhyām
|
तिथिविवेकेभ्यः
tithivivekebhyaḥ
|
Genitivo |
तिथिविवेकस्य
tithivivekasya
|
तिथिविवेकयोः
tithivivekayoḥ
|
तिथिविवेकानाम्
tithivivekānām
|
Locativo |
तिथिविवेके
tithiviveke
|
तिथिविवेकयोः
tithivivekayoḥ
|
तिथिविवेकेषु
tithivivekeṣu
|