Sanskrit tools

Sanskrit declension


Declension of तिथिसारणिका tithisāraṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिसारणिका tithisāraṇikā
तिथिसारणिके tithisāraṇike
तिथिसारणिकाः tithisāraṇikāḥ
Vocative तिथिसारणिके tithisāraṇike
तिथिसारणिके tithisāraṇike
तिथिसारणिकाः tithisāraṇikāḥ
Accusative तिथिसारणिकाम् tithisāraṇikām
तिथिसारणिके tithisāraṇike
तिथिसारणिकाः tithisāraṇikāḥ
Instrumental तिथिसारणिकया tithisāraṇikayā
तिथिसारणिकाभ्याम् tithisāraṇikābhyām
तिथिसारणिकाभिः tithisāraṇikābhiḥ
Dative तिथिसारणिकायै tithisāraṇikāyai
तिथिसारणिकाभ्याम् tithisāraṇikābhyām
तिथिसारणिकाभ्यः tithisāraṇikābhyaḥ
Ablative तिथिसारणिकायाः tithisāraṇikāyāḥ
तिथिसारणिकाभ्याम् tithisāraṇikābhyām
तिथिसारणिकाभ्यः tithisāraṇikābhyaḥ
Genitive तिथिसारणिकायाः tithisāraṇikāyāḥ
तिथिसारणिकयोः tithisāraṇikayoḥ
तिथिसारणिकानाम् tithisāraṇikānām
Locative तिथिसारणिकायाम् tithisāraṇikāyām
तिथिसारणिकयोः tithisāraṇikayoḥ
तिथिसारणिकासु tithisāraṇikāsu