| Singular | Dual | Plural |
Nominative |
तिथिसारणिका
tithisāraṇikā
|
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिकाः
tithisāraṇikāḥ
|
Vocative |
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिकाः
tithisāraṇikāḥ
|
Accusative |
तिथिसारणिकाम्
tithisāraṇikām
|
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिकाः
tithisāraṇikāḥ
|
Instrumental |
तिथिसारणिकया
tithisāraṇikayā
|
तिथिसारणिकाभ्याम्
tithisāraṇikābhyām
|
तिथिसारणिकाभिः
tithisāraṇikābhiḥ
|
Dative |
तिथिसारणिकायै
tithisāraṇikāyai
|
तिथिसारणिकाभ्याम्
tithisāraṇikābhyām
|
तिथिसारणिकाभ्यः
tithisāraṇikābhyaḥ
|
Ablative |
तिथिसारणिकायाः
tithisāraṇikāyāḥ
|
तिथिसारणिकाभ्याम्
tithisāraṇikābhyām
|
तिथिसारणिकाभ्यः
tithisāraṇikābhyaḥ
|
Genitive |
तिथिसारणिकायाः
tithisāraṇikāyāḥ
|
तिथिसारणिकयोः
tithisāraṇikayoḥ
|
तिथिसारणिकानाम्
tithisāraṇikānām
|
Locative |
तिथिसारणिकायाम्
tithisāraṇikāyām
|
तिथिसारणिकयोः
tithisāraṇikayoḥ
|
तिथिसारणिकासु
tithisāraṇikāsu
|