| Singular | Dual | Plural |
Nominativo |
तिथिसारणिका
tithisāraṇikā
|
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिकाः
tithisāraṇikāḥ
|
Vocativo |
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिकाः
tithisāraṇikāḥ
|
Acusativo |
तिथिसारणिकाम्
tithisāraṇikām
|
तिथिसारणिके
tithisāraṇike
|
तिथिसारणिकाः
tithisāraṇikāḥ
|
Instrumental |
तिथिसारणिकया
tithisāraṇikayā
|
तिथिसारणिकाभ्याम्
tithisāraṇikābhyām
|
तिथिसारणिकाभिः
tithisāraṇikābhiḥ
|
Dativo |
तिथिसारणिकायै
tithisāraṇikāyai
|
तिथिसारणिकाभ्याम्
tithisāraṇikābhyām
|
तिथिसारणिकाभ्यः
tithisāraṇikābhyaḥ
|
Ablativo |
तिथिसारणिकायाः
tithisāraṇikāyāḥ
|
तिथिसारणिकाभ्याम्
tithisāraṇikābhyām
|
तिथिसारणिकाभ्यः
tithisāraṇikābhyaḥ
|
Genitivo |
तिथिसारणिकायाः
tithisāraṇikāyāḥ
|
तिथिसारणिकयोः
tithisāraṇikayoḥ
|
तिथिसारणिकानाम्
tithisāraṇikānām
|
Locativo |
तिथिसारणिकायाम्
tithisāraṇikāyām
|
तिथिसारणिकयोः
tithisāraṇikayoḥ
|
तिथिसारणिकासु
tithisāraṇikāsu
|