Sanskrit tools

Sanskrit declension


Declension of तिथ्यन्तनिर्णय tithyantanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथ्यन्तनिर्णयः tithyantanirṇayaḥ
तिथ्यन्तनिर्णयौ tithyantanirṇayau
तिथ्यन्तनिर्णयाः tithyantanirṇayāḥ
Vocative तिथ्यन्तनिर्णय tithyantanirṇaya
तिथ्यन्तनिर्णयौ tithyantanirṇayau
तिथ्यन्तनिर्णयाः tithyantanirṇayāḥ
Accusative तिथ्यन्तनिर्णयम् tithyantanirṇayam
तिथ्यन्तनिर्णयौ tithyantanirṇayau
तिथ्यन्तनिर्णयान् tithyantanirṇayān
Instrumental तिथ्यन्तनिर्णयेन tithyantanirṇayena
तिथ्यन्तनिर्णयाभ्याम् tithyantanirṇayābhyām
तिथ्यन्तनिर्णयैः tithyantanirṇayaiḥ
Dative तिथ्यन्तनिर्णयाय tithyantanirṇayāya
तिथ्यन्तनिर्णयाभ्याम् tithyantanirṇayābhyām
तिथ्यन्तनिर्णयेभ्यः tithyantanirṇayebhyaḥ
Ablative तिथ्यन्तनिर्णयात् tithyantanirṇayāt
तिथ्यन्तनिर्णयाभ्याम् tithyantanirṇayābhyām
तिथ्यन्तनिर्णयेभ्यः tithyantanirṇayebhyaḥ
Genitive तिथ्यन्तनिर्णयस्य tithyantanirṇayasya
तिथ्यन्तनिर्णययोः tithyantanirṇayayoḥ
तिथ्यन्तनिर्णयानाम् tithyantanirṇayānām
Locative तिथ्यन्तनिर्णये tithyantanirṇaye
तिथ्यन्तनिर्णययोः tithyantanirṇayayoḥ
तिथ्यन्तनिर्णयेषु tithyantanirṇayeṣu