| Singular | Dual | Plural |
Nominativo |
तिथ्यन्तनिर्णयः
tithyantanirṇayaḥ
|
तिथ्यन्तनिर्णयौ
tithyantanirṇayau
|
तिथ्यन्तनिर्णयाः
tithyantanirṇayāḥ
|
Vocativo |
तिथ्यन्तनिर्णय
tithyantanirṇaya
|
तिथ्यन्तनिर्णयौ
tithyantanirṇayau
|
तिथ्यन्तनिर्णयाः
tithyantanirṇayāḥ
|
Acusativo |
तिथ्यन्तनिर्णयम्
tithyantanirṇayam
|
तिथ्यन्तनिर्णयौ
tithyantanirṇayau
|
तिथ्यन्तनिर्णयान्
tithyantanirṇayān
|
Instrumental |
तिथ्यन्तनिर्णयेन
tithyantanirṇayena
|
तिथ्यन्तनिर्णयाभ्याम्
tithyantanirṇayābhyām
|
तिथ्यन्तनिर्णयैः
tithyantanirṇayaiḥ
|
Dativo |
तिथ्यन्तनिर्णयाय
tithyantanirṇayāya
|
तिथ्यन्तनिर्णयाभ्याम्
tithyantanirṇayābhyām
|
तिथ्यन्तनिर्णयेभ्यः
tithyantanirṇayebhyaḥ
|
Ablativo |
तिथ्यन्तनिर्णयात्
tithyantanirṇayāt
|
तिथ्यन्तनिर्णयाभ्याम्
tithyantanirṇayābhyām
|
तिथ्यन्तनिर्णयेभ्यः
tithyantanirṇayebhyaḥ
|
Genitivo |
तिथ्यन्तनिर्णयस्य
tithyantanirṇayasya
|
तिथ्यन्तनिर्णययोः
tithyantanirṇayayoḥ
|
तिथ्यन्तनिर्णयानाम्
tithyantanirṇayānām
|
Locativo |
तिथ्यन्तनिर्णये
tithyantanirṇaye
|
तिथ्यन्तनिर्णययोः
tithyantanirṇayayoḥ
|
तिथ्यन्तनिर्णयेषु
tithyantanirṇayeṣu
|