| Singular | Dual | Plural | |
| Nominative |
अंहती
aṁhatī |
अंहत्यौ
aṁhatyau |
अंहत्यः
aṁhatyaḥ |
| Vocative |
अंहति
aṁhati |
अंहत्यौ
aṁhatyau |
अंहत्यः
aṁhatyaḥ |
| Accusative |
अंहतीम्
aṁhatīm |
अंहत्यौ
aṁhatyau |
अंहतीः
aṁhatīḥ |
| Instrumental |
अंहत्या
aṁhatyā |
अंहतीभ्याम्
aṁhatībhyām |
अंहतीभिः
aṁhatībhiḥ |
| Dative |
अंहत्यै
aṁhatyai |
अंहतीभ्याम्
aṁhatībhyām |
अंहतीभ्यः
aṁhatībhyaḥ |
| Ablative |
अंहत्याः
aṁhatyāḥ |
अंहतीभ्याम्
aṁhatībhyām |
अंहतीभ्यः
aṁhatībhyaḥ |
| Genitive |
अंहत्याः
aṁhatyāḥ |
अंहत्योः
aṁhatyoḥ |
अंहतीनाम्
aṁhatīnām |
| Locative |
अंहत्याम्
aṁhatyām |
अंहत्योः
aṁhatyoḥ |
अंहतीषु
aṁhatīṣu |