Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णप्रिय tīkṣṇapriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णप्रियः tīkṣṇapriyaḥ
तीक्ष्णप्रियौ tīkṣṇapriyau
तीक्ष्णप्रियाः tīkṣṇapriyāḥ
Vocative तीक्ष्णप्रिय tīkṣṇapriya
तीक्ष्णप्रियौ tīkṣṇapriyau
तीक्ष्णप्रियाः tīkṣṇapriyāḥ
Accusative तीक्ष्णप्रियम् tīkṣṇapriyam
तीक्ष्णप्रियौ tīkṣṇapriyau
तीक्ष्णप्रियान् tīkṣṇapriyān
Instrumental तीक्ष्णप्रियेण tīkṣṇapriyeṇa
तीक्ष्णप्रियाभ्याम् tīkṣṇapriyābhyām
तीक्ष्णप्रियैः tīkṣṇapriyaiḥ
Dative तीक्ष्णप्रियाय tīkṣṇapriyāya
तीक्ष्णप्रियाभ्याम् tīkṣṇapriyābhyām
तीक्ष्णप्रियेभ्यः tīkṣṇapriyebhyaḥ
Ablative तीक्ष्णप्रियात् tīkṣṇapriyāt
तीक्ष्णप्रियाभ्याम् tīkṣṇapriyābhyām
तीक्ष्णप्रियेभ्यः tīkṣṇapriyebhyaḥ
Genitive तीक्ष्णप्रियस्य tīkṣṇapriyasya
तीक्ष्णप्रिययोः tīkṣṇapriyayoḥ
तीक्ष्णप्रियाणाम् tīkṣṇapriyāṇām
Locative तीक्ष्णप्रिये tīkṣṇapriye
तीक्ष्णप्रिययोः tīkṣṇapriyayoḥ
तीक्ष्णप्रियेषु tīkṣṇapriyeṣu