| Singular | Dual | Plural |
Nominativo |
तीक्ष्णप्रियः
tīkṣṇapriyaḥ
|
तीक्ष्णप्रियौ
tīkṣṇapriyau
|
तीक्ष्णप्रियाः
tīkṣṇapriyāḥ
|
Vocativo |
तीक्ष्णप्रिय
tīkṣṇapriya
|
तीक्ष्णप्रियौ
tīkṣṇapriyau
|
तीक्ष्णप्रियाः
tīkṣṇapriyāḥ
|
Acusativo |
तीक्ष्णप्रियम्
tīkṣṇapriyam
|
तीक्ष्णप्रियौ
tīkṣṇapriyau
|
तीक्ष्णप्रियान्
tīkṣṇapriyān
|
Instrumental |
तीक्ष्णप्रियेण
tīkṣṇapriyeṇa
|
तीक्ष्णप्रियाभ्याम्
tīkṣṇapriyābhyām
|
तीक्ष्णप्रियैः
tīkṣṇapriyaiḥ
|
Dativo |
तीक्ष्णप्रियाय
tīkṣṇapriyāya
|
तीक्ष्णप्रियाभ्याम्
tīkṣṇapriyābhyām
|
तीक्ष्णप्रियेभ्यः
tīkṣṇapriyebhyaḥ
|
Ablativo |
तीक्ष्णप्रियात्
tīkṣṇapriyāt
|
तीक्ष्णप्रियाभ्याम्
tīkṣṇapriyābhyām
|
तीक्ष्णप्रियेभ्यः
tīkṣṇapriyebhyaḥ
|
Genitivo |
तीक्ष्णप्रियस्य
tīkṣṇapriyasya
|
तीक्ष्णप्रिययोः
tīkṣṇapriyayoḥ
|
तीक्ष्णप्रियाणाम्
tīkṣṇapriyāṇām
|
Locativo |
तीक्ष्णप्रिये
tīkṣṇapriye
|
तीक्ष्णप्रिययोः
tīkṣṇapriyayoḥ
|
तीक्ष्णप्रियेषु
tīkṣṇapriyeṣu
|