| Singular | Dual | Plural |
Nominative |
तीक्ष्णबुद्धिः
tīkṣṇabuddhiḥ
|
तीक्ष्णबुद्धी
tīkṣṇabuddhī
|
तीक्ष्णबुद्धयः
tīkṣṇabuddhayaḥ
|
Vocative |
तीक्ष्णबुद्धे
tīkṣṇabuddhe
|
तीक्ष्णबुद्धी
tīkṣṇabuddhī
|
तीक्ष्णबुद्धयः
tīkṣṇabuddhayaḥ
|
Accusative |
तीक्ष्णबुद्धिम्
tīkṣṇabuddhim
|
तीक्ष्णबुद्धी
tīkṣṇabuddhī
|
तीक्ष्णबुद्धीन्
tīkṣṇabuddhīn
|
Instrumental |
तीक्ष्णबुद्धिना
tīkṣṇabuddhinā
|
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām
|
तीक्ष्णबुद्धिभिः
tīkṣṇabuddhibhiḥ
|
Dative |
तीक्ष्णबुद्धये
tīkṣṇabuddhaye
|
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām
|
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ
|
Ablative |
तीक्ष्णबुद्धेः
tīkṣṇabuddheḥ
|
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām
|
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ
|
Genitive |
तीक्ष्णबुद्धेः
tīkṣṇabuddheḥ
|
तीक्ष्णबुद्ध्योः
tīkṣṇabuddhyoḥ
|
तीक्ष्णबुद्धीनाम्
tīkṣṇabuddhīnām
|
Locative |
तीक्ष्णबुद्धौ
tīkṣṇabuddhau
|
तीक्ष्णबुद्ध्योः
tīkṣṇabuddhyoḥ
|
तीक्ष्णबुद्धिषु
tīkṣṇabuddhiṣu
|