| Singular | Dual | Plural |
Nominativo |
तीक्ष्णबुद्धिः
tīkṣṇabuddhiḥ
|
तीक्ष्णबुद्धी
tīkṣṇabuddhī
|
तीक्ष्णबुद्धयः
tīkṣṇabuddhayaḥ
|
Vocativo |
तीक्ष्णबुद्धे
tīkṣṇabuddhe
|
तीक्ष्णबुद्धी
tīkṣṇabuddhī
|
तीक्ष्णबुद्धयः
tīkṣṇabuddhayaḥ
|
Acusativo |
तीक्ष्णबुद्धिम्
tīkṣṇabuddhim
|
तीक्ष्णबुद्धी
tīkṣṇabuddhī
|
तीक्ष्णबुद्धीन्
tīkṣṇabuddhīn
|
Instrumental |
तीक्ष्णबुद्धिना
tīkṣṇabuddhinā
|
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām
|
तीक्ष्णबुद्धिभिः
tīkṣṇabuddhibhiḥ
|
Dativo |
तीक्ष्णबुद्धये
tīkṣṇabuddhaye
|
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām
|
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ
|
Ablativo |
तीक्ष्णबुद्धेः
tīkṣṇabuddheḥ
|
तीक्ष्णबुद्धिभ्याम्
tīkṣṇabuddhibhyām
|
तीक्ष्णबुद्धिभ्यः
tīkṣṇabuddhibhyaḥ
|
Genitivo |
तीक्ष्णबुद्धेः
tīkṣṇabuddheḥ
|
तीक्ष्णबुद्ध्योः
tīkṣṇabuddhyoḥ
|
तीक्ष्णबुद्धीनाम्
tīkṣṇabuddhīnām
|
Locativo |
तीक्ष्णबुद्धौ
tīkṣṇabuddhau
|
तीक्ष्णबुद्ध्योः
tīkṣṇabuddhyoḥ
|
तीक्ष्णबुद्धिषु
tīkṣṇabuddhiṣu
|