| Singular | Dual | Plural |
Nominative |
तीक्ष्णमञ्जरी
tīkṣṇamañjarī
|
तीक्ष्णमञ्जर्यौ
tīkṣṇamañjaryau
|
तीक्ष्णमञ्जर्यः
tīkṣṇamañjaryaḥ
|
Vocative |
तीक्ष्णमञ्जरि
tīkṣṇamañjari
|
तीक्ष्णमञ्जर्यौ
tīkṣṇamañjaryau
|
तीक्ष्णमञ्जर्यः
tīkṣṇamañjaryaḥ
|
Accusative |
तीक्ष्णमञ्जरीम्
tīkṣṇamañjarīm
|
तीक्ष्णमञ्जर्यौ
tīkṣṇamañjaryau
|
तीक्ष्णमञ्जरीः
tīkṣṇamañjarīḥ
|
Instrumental |
तीक्ष्णमञ्जर्या
tīkṣṇamañjaryā
|
तीक्ष्णमञ्जरीभ्याम्
tīkṣṇamañjarībhyām
|
तीक्ष्णमञ्जरीभिः
tīkṣṇamañjarībhiḥ
|
Dative |
तीक्ष्णमञ्जर्यै
tīkṣṇamañjaryai
|
तीक्ष्णमञ्जरीभ्याम्
tīkṣṇamañjarībhyām
|
तीक्ष्णमञ्जरीभ्यः
tīkṣṇamañjarībhyaḥ
|
Ablative |
तीक्ष्णमञ्जर्याः
tīkṣṇamañjaryāḥ
|
तीक्ष्णमञ्जरीभ्याम्
tīkṣṇamañjarībhyām
|
तीक्ष्णमञ्जरीभ्यः
tīkṣṇamañjarībhyaḥ
|
Genitive |
तीक्ष्णमञ्जर्याः
tīkṣṇamañjaryāḥ
|
तीक्ष्णमञ्जर्योः
tīkṣṇamañjaryoḥ
|
तीक्ष्णमञ्जरीणाम्
tīkṣṇamañjarīṇām
|
Locative |
तीक्ष्णमञ्जर्याम्
tīkṣṇamañjaryām
|
तीक्ष्णमञ्जर्योः
tīkṣṇamañjaryoḥ
|
तीक्ष्णमञ्जरीषु
tīkṣṇamañjarīṣu
|