Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णमञ्जरी tīkṣṇamañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तीक्ष्णमञ्जरी tīkṣṇamañjarī
तीक्ष्णमञ्जर्यौ tīkṣṇamañjaryau
तीक्ष्णमञ्जर्यः tīkṣṇamañjaryaḥ
Vocative तीक्ष्णमञ्जरि tīkṣṇamañjari
तीक्ष्णमञ्जर्यौ tīkṣṇamañjaryau
तीक्ष्णमञ्जर्यः tīkṣṇamañjaryaḥ
Accusative तीक्ष्णमञ्जरीम् tīkṣṇamañjarīm
तीक्ष्णमञ्जर्यौ tīkṣṇamañjaryau
तीक्ष्णमञ्जरीः tīkṣṇamañjarīḥ
Instrumental तीक्ष्णमञ्जर्या tīkṣṇamañjaryā
तीक्ष्णमञ्जरीभ्याम् tīkṣṇamañjarībhyām
तीक्ष्णमञ्जरीभिः tīkṣṇamañjarībhiḥ
Dative तीक्ष्णमञ्जर्यै tīkṣṇamañjaryai
तीक्ष्णमञ्जरीभ्याम् tīkṣṇamañjarībhyām
तीक्ष्णमञ्जरीभ्यः tīkṣṇamañjarībhyaḥ
Ablative तीक्ष्णमञ्जर्याः tīkṣṇamañjaryāḥ
तीक्ष्णमञ्जरीभ्याम् tīkṣṇamañjarībhyām
तीक्ष्णमञ्जरीभ्यः tīkṣṇamañjarībhyaḥ
Genitive तीक्ष्णमञ्जर्याः tīkṣṇamañjaryāḥ
तीक्ष्णमञ्जर्योः tīkṣṇamañjaryoḥ
तीक्ष्णमञ्जरीणाम् tīkṣṇamañjarīṇām
Locative तीक्ष्णमञ्जर्याम् tīkṣṇamañjaryām
तीक्ष्णमञ्जर्योः tīkṣṇamañjaryoḥ
तीक्ष्णमञ्जरीषु tīkṣṇamañjarīṣu