Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णमार्ग tīkṣṇamārga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णमार्गः tīkṣṇamārgaḥ
तीक्ष्णमार्गौ tīkṣṇamārgau
तीक्ष्णमार्गाः tīkṣṇamārgāḥ
Vocative तीक्ष्णमार्ग tīkṣṇamārga
तीक्ष्णमार्गौ tīkṣṇamārgau
तीक्ष्णमार्गाः tīkṣṇamārgāḥ
Accusative तीक्ष्णमार्गम् tīkṣṇamārgam
तीक्ष्णमार्गौ tīkṣṇamārgau
तीक्ष्णमार्गान् tīkṣṇamārgān
Instrumental तीक्ष्णमार्गेण tīkṣṇamārgeṇa
तीक्ष्णमार्गाभ्याम् tīkṣṇamārgābhyām
तीक्ष्णमार्गैः tīkṣṇamārgaiḥ
Dative तीक्ष्णमार्गाय tīkṣṇamārgāya
तीक्ष्णमार्गाभ्याम् tīkṣṇamārgābhyām
तीक्ष्णमार्गेभ्यः tīkṣṇamārgebhyaḥ
Ablative तीक्ष्णमार्गात् tīkṣṇamārgāt
तीक्ष्णमार्गाभ्याम् tīkṣṇamārgābhyām
तीक्ष्णमार्गेभ्यः tīkṣṇamārgebhyaḥ
Genitive तीक्ष्णमार्गस्य tīkṣṇamārgasya
तीक्ष्णमार्गयोः tīkṣṇamārgayoḥ
तीक्ष्णमार्गाणाम् tīkṣṇamārgāṇām
Locative तीक्ष्णमार्गे tīkṣṇamārge
तीक्ष्णमार्गयोः tīkṣṇamārgayoḥ
तीक्ष्णमार्गेषु tīkṣṇamārgeṣu