| Singular | Dual | Plural |
Nominativo |
तीक्ष्णमार्गः
tīkṣṇamārgaḥ
|
तीक्ष्णमार्गौ
tīkṣṇamārgau
|
तीक्ष्णमार्गाः
tīkṣṇamārgāḥ
|
Vocativo |
तीक्ष्णमार्ग
tīkṣṇamārga
|
तीक्ष्णमार्गौ
tīkṣṇamārgau
|
तीक्ष्णमार्गाः
tīkṣṇamārgāḥ
|
Acusativo |
तीक्ष्णमार्गम्
tīkṣṇamārgam
|
तीक्ष्णमार्गौ
tīkṣṇamārgau
|
तीक्ष्णमार्गान्
tīkṣṇamārgān
|
Instrumental |
तीक्ष्णमार्गेण
tīkṣṇamārgeṇa
|
तीक्ष्णमार्गाभ्याम्
tīkṣṇamārgābhyām
|
तीक्ष्णमार्गैः
tīkṣṇamārgaiḥ
|
Dativo |
तीक्ष्णमार्गाय
tīkṣṇamārgāya
|
तीक्ष्णमार्गाभ्याम्
tīkṣṇamārgābhyām
|
तीक्ष्णमार्गेभ्यः
tīkṣṇamārgebhyaḥ
|
Ablativo |
तीक्ष्णमार्गात्
tīkṣṇamārgāt
|
तीक्ष्णमार्गाभ्याम्
tīkṣṇamārgābhyām
|
तीक्ष्णमार्गेभ्यः
tīkṣṇamārgebhyaḥ
|
Genitivo |
तीक्ष्णमार्गस्य
tīkṣṇamārgasya
|
तीक्ष्णमार्गयोः
tīkṣṇamārgayoḥ
|
तीक्ष्णमार्गाणाम्
tīkṣṇamārgāṇām
|
Locativo |
तीक्ष्णमार्गे
tīkṣṇamārge
|
तीक्ष्णमार्गयोः
tīkṣṇamārgayoḥ
|
तीक्ष्णमार्गेषु
tīkṣṇamārgeṣu
|