Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णमूल tīkṣṇamūla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णमूलः tīkṣṇamūlaḥ
तीक्ष्णमूलौ tīkṣṇamūlau
तीक्ष्णमूलाः tīkṣṇamūlāḥ
Vocative तीक्ष्णमूल tīkṣṇamūla
तीक्ष्णमूलौ tīkṣṇamūlau
तीक्ष्णमूलाः tīkṣṇamūlāḥ
Accusative तीक्ष्णमूलम् tīkṣṇamūlam
तीक्ष्णमूलौ tīkṣṇamūlau
तीक्ष्णमूलान् tīkṣṇamūlān
Instrumental तीक्ष्णमूलेन tīkṣṇamūlena
तीक्ष्णमूलाभ्याम् tīkṣṇamūlābhyām
तीक्ष्णमूलैः tīkṣṇamūlaiḥ
Dative तीक्ष्णमूलाय tīkṣṇamūlāya
तीक्ष्णमूलाभ्याम् tīkṣṇamūlābhyām
तीक्ष्णमूलेभ्यः tīkṣṇamūlebhyaḥ
Ablative तीक्ष्णमूलात् tīkṣṇamūlāt
तीक्ष्णमूलाभ्याम् tīkṣṇamūlābhyām
तीक्ष्णमूलेभ्यः tīkṣṇamūlebhyaḥ
Genitive तीक्ष्णमूलस्य tīkṣṇamūlasya
तीक्ष्णमूलयोः tīkṣṇamūlayoḥ
तीक्ष्णमूलानाम् tīkṣṇamūlānām
Locative तीक्ष्णमूले tīkṣṇamūle
तीक्ष्णमूलयोः tīkṣṇamūlayoḥ
तीक्ष्णमूलेषु tīkṣṇamūleṣu