| Singular | Dual | Plural |
Nominativo |
तीक्ष्णमूलः
tīkṣṇamūlaḥ
|
तीक्ष्णमूलौ
tīkṣṇamūlau
|
तीक्ष्णमूलाः
tīkṣṇamūlāḥ
|
Vocativo |
तीक्ष्णमूल
tīkṣṇamūla
|
तीक्ष्णमूलौ
tīkṣṇamūlau
|
तीक्ष्णमूलाः
tīkṣṇamūlāḥ
|
Acusativo |
तीक्ष्णमूलम्
tīkṣṇamūlam
|
तीक्ष्णमूलौ
tīkṣṇamūlau
|
तीक्ष्णमूलान्
tīkṣṇamūlān
|
Instrumental |
तीक्ष्णमूलेन
tīkṣṇamūlena
|
तीक्ष्णमूलाभ्याम्
tīkṣṇamūlābhyām
|
तीक्ष्णमूलैः
tīkṣṇamūlaiḥ
|
Dativo |
तीक्ष्णमूलाय
tīkṣṇamūlāya
|
तीक्ष्णमूलाभ्याम्
tīkṣṇamūlābhyām
|
तीक्ष्णमूलेभ्यः
tīkṣṇamūlebhyaḥ
|
Ablativo |
तीक्ष्णमूलात्
tīkṣṇamūlāt
|
तीक्ष्णमूलाभ्याम्
tīkṣṇamūlābhyām
|
तीक्ष्णमूलेभ्यः
tīkṣṇamūlebhyaḥ
|
Genitivo |
तीक्ष्णमूलस्य
tīkṣṇamūlasya
|
तीक्ष्णमूलयोः
tīkṣṇamūlayoḥ
|
तीक्ष्णमूलानाम्
tīkṣṇamūlānām
|
Locativo |
तीक्ष्णमूले
tīkṣṇamūle
|
तीक्ष्णमूलयोः
tīkṣṇamūlayoḥ
|
तीक्ष्णमूलेषु
tīkṣṇamūleṣu
|