Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णरस tīkṣṇarasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णरसः tīkṣṇarasaḥ
तीक्ष्णरसौ tīkṣṇarasau
तीक्ष्णरसाः tīkṣṇarasāḥ
Vocative तीक्ष्णरस tīkṣṇarasa
तीक्ष्णरसौ tīkṣṇarasau
तीक्ष्णरसाः tīkṣṇarasāḥ
Accusative तीक्ष्णरसम् tīkṣṇarasam
तीक्ष्णरसौ tīkṣṇarasau
तीक्ष्णरसान् tīkṣṇarasān
Instrumental तीक्ष्णरसेन tīkṣṇarasena
तीक्ष्णरसाभ्याम् tīkṣṇarasābhyām
तीक्ष्णरसैः tīkṣṇarasaiḥ
Dative तीक्ष्णरसाय tīkṣṇarasāya
तीक्ष्णरसाभ्याम् tīkṣṇarasābhyām
तीक्ष्णरसेभ्यः tīkṣṇarasebhyaḥ
Ablative तीक्ष्णरसात् tīkṣṇarasāt
तीक्ष्णरसाभ्याम् tīkṣṇarasābhyām
तीक्ष्णरसेभ्यः tīkṣṇarasebhyaḥ
Genitive तीक्ष्णरसस्य tīkṣṇarasasya
तीक्ष्णरसयोः tīkṣṇarasayoḥ
तीक्ष्णरसानाम् tīkṣṇarasānām
Locative तीक्ष्णरसे tīkṣṇarase
तीक्ष्णरसयोः tīkṣṇarasayoḥ
तीक्ष्णरसेषु tīkṣṇaraseṣu