| Singular | Dual | Plural |
Nominativo |
तीक्ष्णरसः
tīkṣṇarasaḥ
|
तीक्ष्णरसौ
tīkṣṇarasau
|
तीक्ष्णरसाः
tīkṣṇarasāḥ
|
Vocativo |
तीक्ष्णरस
tīkṣṇarasa
|
तीक्ष्णरसौ
tīkṣṇarasau
|
तीक्ष्णरसाः
tīkṣṇarasāḥ
|
Acusativo |
तीक्ष्णरसम्
tīkṣṇarasam
|
तीक्ष्णरसौ
tīkṣṇarasau
|
तीक्ष्णरसान्
tīkṣṇarasān
|
Instrumental |
तीक्ष्णरसेन
tīkṣṇarasena
|
तीक्ष्णरसाभ्याम्
tīkṣṇarasābhyām
|
तीक्ष्णरसैः
tīkṣṇarasaiḥ
|
Dativo |
तीक्ष्णरसाय
tīkṣṇarasāya
|
तीक्ष्णरसाभ्याम्
tīkṣṇarasābhyām
|
तीक्ष्णरसेभ्यः
tīkṣṇarasebhyaḥ
|
Ablativo |
तीक्ष्णरसात्
tīkṣṇarasāt
|
तीक्ष्णरसाभ्याम्
tīkṣṇarasābhyām
|
तीक्ष्णरसेभ्यः
tīkṣṇarasebhyaḥ
|
Genitivo |
तीक्ष्णरसस्य
tīkṣṇarasasya
|
तीक्ष्णरसयोः
tīkṣṇarasayoḥ
|
तीक्ष्णरसानाम्
tīkṣṇarasānām
|
Locativo |
तीक्ष्णरसे
tīkṣṇarase
|
तीक्ष्णरसयोः
tīkṣṇarasayoḥ
|
तीक्ष्णरसेषु
tīkṣṇaraseṣu
|