| Singular | Dual | Plural |
Nominative |
तीक्ष्णरसदायी
tīkṣṇarasadāyī
|
तीक्ष्णरसदायिनौ
tīkṣṇarasadāyinau
|
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
Vocative |
तीक्ष्णरसदायिन्
tīkṣṇarasadāyin
|
तीक्ष्णरसदायिनौ
tīkṣṇarasadāyinau
|
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
Accusative |
तीक्ष्णरसदायिनम्
tīkṣṇarasadāyinam
|
तीक्ष्णरसदायिनौ
tīkṣṇarasadāyinau
|
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
Instrumental |
तीक्ष्णरसदायिना
tīkṣṇarasadāyinā
|
तीक्ष्णरसदायिभ्याम्
tīkṣṇarasadāyibhyām
|
तीक्ष्णरसदायिभिः
tīkṣṇarasadāyibhiḥ
|
Dative |
तीक्ष्णरसदायिने
tīkṣṇarasadāyine
|
तीक्ष्णरसदायिभ्याम्
tīkṣṇarasadāyibhyām
|
तीक्ष्णरसदायिभ्यः
tīkṣṇarasadāyibhyaḥ
|
Ablative |
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
तीक्ष्णरसदायिभ्याम्
tīkṣṇarasadāyibhyām
|
तीक्ष्णरसदायिभ्यः
tīkṣṇarasadāyibhyaḥ
|
Genitive |
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
तीक्ष्णरसदायिनोः
tīkṣṇarasadāyinoḥ
|
तीक्ष्णरसदायिनाम्
tīkṣṇarasadāyinām
|
Locative |
तीक्ष्णरसदायिनि
tīkṣṇarasadāyini
|
तीक्ष्णरसदायिनोः
tīkṣṇarasadāyinoḥ
|
तीक्ष्णरसदायिषु
tīkṣṇarasadāyiṣu
|