Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णरसदायिन् tīkṣṇarasadāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तीक्ष्णरसदायी tīkṣṇarasadāyī
तीक्ष्णरसदायिनौ tīkṣṇarasadāyinau
तीक्ष्णरसदायिनः tīkṣṇarasadāyinaḥ
Vocative तीक्ष्णरसदायिन् tīkṣṇarasadāyin
तीक्ष्णरसदायिनौ tīkṣṇarasadāyinau
तीक्ष्णरसदायिनः tīkṣṇarasadāyinaḥ
Accusative तीक्ष्णरसदायिनम् tīkṣṇarasadāyinam
तीक्ष्णरसदायिनौ tīkṣṇarasadāyinau
तीक्ष्णरसदायिनः tīkṣṇarasadāyinaḥ
Instrumental तीक्ष्णरसदायिना tīkṣṇarasadāyinā
तीक्ष्णरसदायिभ्याम् tīkṣṇarasadāyibhyām
तीक्ष्णरसदायिभिः tīkṣṇarasadāyibhiḥ
Dative तीक्ष्णरसदायिने tīkṣṇarasadāyine
तीक्ष्णरसदायिभ्याम् tīkṣṇarasadāyibhyām
तीक्ष्णरसदायिभ्यः tīkṣṇarasadāyibhyaḥ
Ablative तीक्ष्णरसदायिनः tīkṣṇarasadāyinaḥ
तीक्ष्णरसदायिभ्याम् tīkṣṇarasadāyibhyām
तीक्ष्णरसदायिभ्यः tīkṣṇarasadāyibhyaḥ
Genitive तीक्ष्णरसदायिनः tīkṣṇarasadāyinaḥ
तीक्ष्णरसदायिनोः tīkṣṇarasadāyinoḥ
तीक्ष्णरसदायिनाम् tīkṣṇarasadāyinām
Locative तीक्ष्णरसदायिनि tīkṣṇarasadāyini
तीक्ष्णरसदायिनोः tīkṣṇarasadāyinoḥ
तीक्ष्णरसदायिषु tīkṣṇarasadāyiṣu