| Singular | Dual | Plural |
Nominativo |
तीक्ष्णरसदायी
tīkṣṇarasadāyī
|
तीक्ष्णरसदायिनौ
tīkṣṇarasadāyinau
|
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
Vocativo |
तीक्ष्णरसदायिन्
tīkṣṇarasadāyin
|
तीक्ष्णरसदायिनौ
tīkṣṇarasadāyinau
|
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
Acusativo |
तीक्ष्णरसदायिनम्
tīkṣṇarasadāyinam
|
तीक्ष्णरसदायिनौ
tīkṣṇarasadāyinau
|
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
Instrumental |
तीक्ष्णरसदायिना
tīkṣṇarasadāyinā
|
तीक्ष्णरसदायिभ्याम्
tīkṣṇarasadāyibhyām
|
तीक्ष्णरसदायिभिः
tīkṣṇarasadāyibhiḥ
|
Dativo |
तीक्ष्णरसदायिने
tīkṣṇarasadāyine
|
तीक्ष्णरसदायिभ्याम्
tīkṣṇarasadāyibhyām
|
तीक्ष्णरसदायिभ्यः
tīkṣṇarasadāyibhyaḥ
|
Ablativo |
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
तीक्ष्णरसदायिभ्याम्
tīkṣṇarasadāyibhyām
|
तीक्ष्णरसदायिभ्यः
tīkṣṇarasadāyibhyaḥ
|
Genitivo |
तीक्ष्णरसदायिनः
tīkṣṇarasadāyinaḥ
|
तीक्ष्णरसदायिनोः
tīkṣṇarasadāyinoḥ
|
तीक्ष्णरसदायिनाम्
tīkṣṇarasadāyinām
|
Locativo |
तीक्ष्णरसदायिनि
tīkṣṇarasadāyini
|
तीक्ष्णरसदायिनोः
tīkṣṇarasadāyinoḥ
|
तीक्ष्णरसदायिषु
tīkṣṇarasadāyiṣu
|