| Singular | Dual | Plural |
Nominative |
तीक्ष्णरूपिणी
tīkṣṇarūpiṇī
|
तीक्ष्णरूपिण्यौ
tīkṣṇarūpiṇyau
|
तीक्ष्णरूपिण्यः
tīkṣṇarūpiṇyaḥ
|
Vocative |
तीक्ष्णरूपिणि
tīkṣṇarūpiṇi
|
तीक्ष्णरूपिण्यौ
tīkṣṇarūpiṇyau
|
तीक्ष्णरूपिण्यः
tīkṣṇarūpiṇyaḥ
|
Accusative |
तीक्ष्णरूपिणीम्
tīkṣṇarūpiṇīm
|
तीक्ष्णरूपिण्यौ
tīkṣṇarūpiṇyau
|
तीक्ष्णरूपिणीः
tīkṣṇarūpiṇīḥ
|
Instrumental |
तीक्ष्णरूपिण्या
tīkṣṇarūpiṇyā
|
तीक्ष्णरूपिणीभ्याम्
tīkṣṇarūpiṇībhyām
|
तीक्ष्णरूपिणीभिः
tīkṣṇarūpiṇībhiḥ
|
Dative |
तीक्ष्णरूपिण्यै
tīkṣṇarūpiṇyai
|
तीक्ष्णरूपिणीभ्याम्
tīkṣṇarūpiṇībhyām
|
तीक्ष्णरूपिणीभ्यः
tīkṣṇarūpiṇībhyaḥ
|
Ablative |
तीक्ष्णरूपिण्याः
tīkṣṇarūpiṇyāḥ
|
तीक्ष्णरूपिणीभ्याम्
tīkṣṇarūpiṇībhyām
|
तीक्ष्णरूपिणीभ्यः
tīkṣṇarūpiṇībhyaḥ
|
Genitive |
तीक्ष्णरूपिण्याः
tīkṣṇarūpiṇyāḥ
|
तीक्ष्णरूपिण्योः
tīkṣṇarūpiṇyoḥ
|
तीक्ष्णरूपिणीनाम्
tīkṣṇarūpiṇīnām
|
Locative |
तीक्ष्णरूपिण्याम्
tīkṣṇarūpiṇyām
|
तीक्ष्णरूपिण्योः
tīkṣṇarūpiṇyoḥ
|
तीक्ष्णरूपिणीषु
tīkṣṇarūpiṇīṣu
|