| Singular | Dual | Plural |
Nominative |
तीक्ष्णविपाका
tīkṣṇavipākā
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकाः
tīkṣṇavipākāḥ
|
Vocative |
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकाः
tīkṣṇavipākāḥ
|
Accusative |
तीक्ष्णविपाकाम्
tīkṣṇavipākām
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकाः
tīkṣṇavipākāḥ
|
Instrumental |
तीक्ष्णविपाकया
tīkṣṇavipākayā
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकाभिः
tīkṣṇavipākābhiḥ
|
Dative |
तीक्ष्णविपाकायै
tīkṣṇavipākāyai
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकाभ्यः
tīkṣṇavipākābhyaḥ
|
Ablative |
तीक्ष्णविपाकायाः
tīkṣṇavipākāyāḥ
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकाभ्यः
tīkṣṇavipākābhyaḥ
|
Genitive |
तीक्ष्णविपाकायाः
tīkṣṇavipākāyāḥ
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकानाम्
tīkṣṇavipākānām
|
Locative |
तीक्ष्णविपाकायाम्
tīkṣṇavipākāyām
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकासु
tīkṣṇavipākāsu
|