Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णविपाका tīkṣṇavipākā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णविपाका tīkṣṇavipākā
तीक्ष्णविपाके tīkṣṇavipāke
तीक्ष्णविपाकाः tīkṣṇavipākāḥ
Vocative तीक्ष्णविपाके tīkṣṇavipāke
तीक्ष्णविपाके tīkṣṇavipāke
तीक्ष्णविपाकाः tīkṣṇavipākāḥ
Accusative तीक्ष्णविपाकाम् tīkṣṇavipākām
तीक्ष्णविपाके tīkṣṇavipāke
तीक्ष्णविपाकाः tīkṣṇavipākāḥ
Instrumental तीक्ष्णविपाकया tīkṣṇavipākayā
तीक्ष्णविपाकाभ्याम् tīkṣṇavipākābhyām
तीक्ष्णविपाकाभिः tīkṣṇavipākābhiḥ
Dative तीक्ष्णविपाकायै tīkṣṇavipākāyai
तीक्ष्णविपाकाभ्याम् tīkṣṇavipākābhyām
तीक्ष्णविपाकाभ्यः tīkṣṇavipākābhyaḥ
Ablative तीक्ष्णविपाकायाः tīkṣṇavipākāyāḥ
तीक्ष्णविपाकाभ्याम् tīkṣṇavipākābhyām
तीक्ष्णविपाकाभ्यः tīkṣṇavipākābhyaḥ
Genitive तीक्ष्णविपाकायाः tīkṣṇavipākāyāḥ
तीक्ष्णविपाकयोः tīkṣṇavipākayoḥ
तीक्ष्णविपाकानाम् tīkṣṇavipākānām
Locative तीक्ष्णविपाकायाम् tīkṣṇavipākāyām
तीक्ष्णविपाकयोः tīkṣṇavipākayoḥ
तीक्ष्णविपाकासु tīkṣṇavipākāsu