| Singular | Dual | Plural |
Nominativo |
तीक्ष्णविपाका
tīkṣṇavipākā
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकाः
tīkṣṇavipākāḥ
|
Vocativo |
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकाः
tīkṣṇavipākāḥ
|
Acusativo |
तीक्ष्णविपाकाम्
tīkṣṇavipākām
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकाः
tīkṣṇavipākāḥ
|
Instrumental |
तीक्ष्णविपाकया
tīkṣṇavipākayā
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकाभिः
tīkṣṇavipākābhiḥ
|
Dativo |
तीक्ष्णविपाकायै
tīkṣṇavipākāyai
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकाभ्यः
tīkṣṇavipākābhyaḥ
|
Ablativo |
तीक्ष्णविपाकायाः
tīkṣṇavipākāyāḥ
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकाभ्यः
tīkṣṇavipākābhyaḥ
|
Genitivo |
तीक्ष्णविपाकायाः
tīkṣṇavipākāyāḥ
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकानाम्
tīkṣṇavipākānām
|
Locativo |
तीक्ष्णविपाकायाम्
tīkṣṇavipākāyām
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकासु
tīkṣṇavipākāsu
|