| Singular | Dual | Plural |
Nominative |
तीक्ष्णविपाकम्
tīkṣṇavipākam
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकानि
tīkṣṇavipākāni
|
Vocative |
तीक्ष्णविपाक
tīkṣṇavipāka
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकानि
tīkṣṇavipākāni
|
Accusative |
तीक्ष्णविपाकम्
tīkṣṇavipākam
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकानि
tīkṣṇavipākāni
|
Instrumental |
तीक्ष्णविपाकेन
tīkṣṇavipākena
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकैः
tīkṣṇavipākaiḥ
|
Dative |
तीक्ष्णविपाकाय
tīkṣṇavipākāya
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकेभ्यः
tīkṣṇavipākebhyaḥ
|
Ablative |
तीक्ष्णविपाकात्
tīkṣṇavipākāt
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकेभ्यः
tīkṣṇavipākebhyaḥ
|
Genitive |
तीक्ष्णविपाकस्य
tīkṣṇavipākasya
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकानाम्
tīkṣṇavipākānām
|
Locative |
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकेषु
tīkṣṇavipākeṣu
|