| Singular | Dual | Plural |
Nominativo |
तीक्ष्णविपाकम्
tīkṣṇavipākam
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकानि
tīkṣṇavipākāni
|
Vocativo |
तीक्ष्णविपाक
tīkṣṇavipāka
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकानि
tīkṣṇavipākāni
|
Acusativo |
तीक्ष्णविपाकम्
tīkṣṇavipākam
|
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकानि
tīkṣṇavipākāni
|
Instrumental |
तीक्ष्णविपाकेन
tīkṣṇavipākena
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकैः
tīkṣṇavipākaiḥ
|
Dativo |
तीक्ष्णविपाकाय
tīkṣṇavipākāya
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकेभ्यः
tīkṣṇavipākebhyaḥ
|
Ablativo |
तीक्ष्णविपाकात्
tīkṣṇavipākāt
|
तीक्ष्णविपाकाभ्याम्
tīkṣṇavipākābhyām
|
तीक्ष्णविपाकेभ्यः
tīkṣṇavipākebhyaḥ
|
Genitivo |
तीक्ष्णविपाकस्य
tīkṣṇavipākasya
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकानाम्
tīkṣṇavipākānām
|
Locativo |
तीक्ष्णविपाके
tīkṣṇavipāke
|
तीक्ष्णविपाकयोः
tīkṣṇavipākayoḥ
|
तीक्ष्णविपाकेषु
tīkṣṇavipākeṣu
|