Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णविष tīkṣṇaviṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णविषः tīkṣṇaviṣaḥ
तीक्ष्णविषौ tīkṣṇaviṣau
तीक्ष्णविषाः tīkṣṇaviṣāḥ
Vocative तीक्ष्णविष tīkṣṇaviṣa
तीक्ष्णविषौ tīkṣṇaviṣau
तीक्ष्णविषाः tīkṣṇaviṣāḥ
Accusative तीक्ष्णविषम् tīkṣṇaviṣam
तीक्ष्णविषौ tīkṣṇaviṣau
तीक्ष्णविषान् tīkṣṇaviṣān
Instrumental तीक्ष्णविषेण tīkṣṇaviṣeṇa
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषैः tīkṣṇaviṣaiḥ
Dative तीक्ष्णविषाय tīkṣṇaviṣāya
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषेभ्यः tīkṣṇaviṣebhyaḥ
Ablative तीक्ष्णविषात् tīkṣṇaviṣāt
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषेभ्यः tīkṣṇaviṣebhyaḥ
Genitive तीक्ष्णविषस्य tīkṣṇaviṣasya
तीक्ष्णविषयोः tīkṣṇaviṣayoḥ
तीक्ष्णविषाणाम् tīkṣṇaviṣāṇām
Locative तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषयोः tīkṣṇaviṣayoḥ
तीक्ष्णविषेषु tīkṣṇaviṣeṣu