| Singular | Dual | Plural |
Nominativo |
तीक्ष्णविषः
tīkṣṇaviṣaḥ
|
तीक्ष्णविषौ
tīkṣṇaviṣau
|
तीक्ष्णविषाः
tīkṣṇaviṣāḥ
|
Vocativo |
तीक्ष्णविष
tīkṣṇaviṣa
|
तीक्ष्णविषौ
tīkṣṇaviṣau
|
तीक्ष्णविषाः
tīkṣṇaviṣāḥ
|
Acusativo |
तीक्ष्णविषम्
tīkṣṇaviṣam
|
तीक्ष्णविषौ
tīkṣṇaviṣau
|
तीक्ष्णविषान्
tīkṣṇaviṣān
|
Instrumental |
तीक्ष्णविषेण
tīkṣṇaviṣeṇa
|
तीक्ष्णविषाभ्याम्
tīkṣṇaviṣābhyām
|
तीक्ष्णविषैः
tīkṣṇaviṣaiḥ
|
Dativo |
तीक्ष्णविषाय
tīkṣṇaviṣāya
|
तीक्ष्णविषाभ्याम्
tīkṣṇaviṣābhyām
|
तीक्ष्णविषेभ्यः
tīkṣṇaviṣebhyaḥ
|
Ablativo |
तीक्ष्णविषात्
tīkṣṇaviṣāt
|
तीक्ष्णविषाभ्याम्
tīkṣṇaviṣābhyām
|
तीक्ष्णविषेभ्यः
tīkṣṇaviṣebhyaḥ
|
Genitivo |
तीक्ष्णविषस्य
tīkṣṇaviṣasya
|
तीक्ष्णविषयोः
tīkṣṇaviṣayoḥ
|
तीक्ष्णविषाणाम्
tīkṣṇaviṣāṇām
|
Locativo |
तीक्ष्णविषे
tīkṣṇaviṣe
|
तीक्ष्णविषयोः
tīkṣṇaviṣayoḥ
|
तीक्ष्णविषेषु
tīkṣṇaviṣeṣu
|