Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णविषा tīkṣṇaviṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णविषा tīkṣṇaviṣā
तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषाः tīkṣṇaviṣāḥ
Vocative तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषाः tīkṣṇaviṣāḥ
Accusative तीक्ष्णविषाम् tīkṣṇaviṣām
तीक्ष्णविषे tīkṣṇaviṣe
तीक्ष्णविषाः tīkṣṇaviṣāḥ
Instrumental तीक्ष्णविषया tīkṣṇaviṣayā
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषाभिः tīkṣṇaviṣābhiḥ
Dative तीक्ष्णविषायै tīkṣṇaviṣāyai
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषाभ्यः tīkṣṇaviṣābhyaḥ
Ablative तीक्ष्णविषायाः tīkṣṇaviṣāyāḥ
तीक्ष्णविषाभ्याम् tīkṣṇaviṣābhyām
तीक्ष्णविषाभ्यः tīkṣṇaviṣābhyaḥ
Genitive तीक्ष्णविषायाः tīkṣṇaviṣāyāḥ
तीक्ष्णविषयोः tīkṣṇaviṣayoḥ
तीक्ष्णविषाणाम् tīkṣṇaviṣāṇām
Locative तीक्ष्णविषायाम् tīkṣṇaviṣāyām
तीक्ष्णविषयोः tīkṣṇaviṣayoḥ
तीक्ष्णविषासु tīkṣṇaviṣāsu