| Singular | Dual | Plural |
Nominativo |
तीक्ष्णविषा
tīkṣṇaviṣā
|
तीक्ष्णविषे
tīkṣṇaviṣe
|
तीक्ष्णविषाः
tīkṣṇaviṣāḥ
|
Vocativo |
तीक्ष्णविषे
tīkṣṇaviṣe
|
तीक्ष्णविषे
tīkṣṇaviṣe
|
तीक्ष्णविषाः
tīkṣṇaviṣāḥ
|
Acusativo |
तीक्ष्णविषाम्
tīkṣṇaviṣām
|
तीक्ष्णविषे
tīkṣṇaviṣe
|
तीक्ष्णविषाः
tīkṣṇaviṣāḥ
|
Instrumental |
तीक्ष्णविषया
tīkṣṇaviṣayā
|
तीक्ष्णविषाभ्याम्
tīkṣṇaviṣābhyām
|
तीक्ष्णविषाभिः
tīkṣṇaviṣābhiḥ
|
Dativo |
तीक्ष्णविषायै
tīkṣṇaviṣāyai
|
तीक्ष्णविषाभ्याम्
tīkṣṇaviṣābhyām
|
तीक्ष्णविषाभ्यः
tīkṣṇaviṣābhyaḥ
|
Ablativo |
तीक्ष्णविषायाः
tīkṣṇaviṣāyāḥ
|
तीक्ष्णविषाभ्याम्
tīkṣṇaviṣābhyām
|
तीक्ष्णविषाभ्यः
tīkṣṇaviṣābhyaḥ
|
Genitivo |
तीक्ष्णविषायाः
tīkṣṇaviṣāyāḥ
|
तीक्ष्णविषयोः
tīkṣṇaviṣayoḥ
|
तीक्ष्णविषाणाम्
tīkṣṇaviṣāṇām
|
Locativo |
तीक्ष्णविषायाम्
tīkṣṇaviṣāyām
|
तीक्ष्णविषयोः
tīkṣṇaviṣayoḥ
|
तीक्ष्णविषासु
tīkṣṇaviṣāsu
|