| Singular | Dual | Plural |
Nominative |
तीक्ष्णवृषणः
tīkṣṇavṛṣaṇaḥ
|
तीक्ष्णवृषणौ
tīkṣṇavṛṣaṇau
|
तीक्ष्णवृषणाः
tīkṣṇavṛṣaṇāḥ
|
Vocative |
तीक्ष्णवृषण
tīkṣṇavṛṣaṇa
|
तीक्ष्णवृषणौ
tīkṣṇavṛṣaṇau
|
तीक्ष्णवृषणाः
tīkṣṇavṛṣaṇāḥ
|
Accusative |
तीक्ष्णवृषणम्
tīkṣṇavṛṣaṇam
|
तीक्ष्णवृषणौ
tīkṣṇavṛṣaṇau
|
तीक्ष्णवृषणान्
tīkṣṇavṛṣaṇān
|
Instrumental |
तीक्ष्णवृषणेन
tīkṣṇavṛṣaṇena
|
तीक्ष्णवृषणाभ्याम्
tīkṣṇavṛṣaṇābhyām
|
तीक्ष्णवृषणैः
tīkṣṇavṛṣaṇaiḥ
|
Dative |
तीक्ष्णवृषणाय
tīkṣṇavṛṣaṇāya
|
तीक्ष्णवृषणाभ्याम्
tīkṣṇavṛṣaṇābhyām
|
तीक्ष्णवृषणेभ्यः
tīkṣṇavṛṣaṇebhyaḥ
|
Ablative |
तीक्ष्णवृषणात्
tīkṣṇavṛṣaṇāt
|
तीक्ष्णवृषणाभ्याम्
tīkṣṇavṛṣaṇābhyām
|
तीक्ष्णवृषणेभ्यः
tīkṣṇavṛṣaṇebhyaḥ
|
Genitive |
तीक्ष्णवृषणस्य
tīkṣṇavṛṣaṇasya
|
तीक्ष्णवृषणयोः
tīkṣṇavṛṣaṇayoḥ
|
तीक्ष्णवृषणानाम्
tīkṣṇavṛṣaṇānām
|
Locative |
तीक्ष्णवृषणे
tīkṣṇavṛṣaṇe
|
तीक्ष्णवृषणयोः
tīkṣṇavṛṣaṇayoḥ
|
तीक्ष्णवृषणेषु
tīkṣṇavṛṣaṇeṣu
|