Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णवृषण tīkṣṇavṛṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णवृषणः tīkṣṇavṛṣaṇaḥ
तीक्ष्णवृषणौ tīkṣṇavṛṣaṇau
तीक्ष्णवृषणाः tīkṣṇavṛṣaṇāḥ
Vocative तीक्ष्णवृषण tīkṣṇavṛṣaṇa
तीक्ष्णवृषणौ tīkṣṇavṛṣaṇau
तीक्ष्णवृषणाः tīkṣṇavṛṣaṇāḥ
Accusative तीक्ष्णवृषणम् tīkṣṇavṛṣaṇam
तीक्ष्णवृषणौ tīkṣṇavṛṣaṇau
तीक्ष्णवृषणान् tīkṣṇavṛṣaṇān
Instrumental तीक्ष्णवृषणेन tīkṣṇavṛṣaṇena
तीक्ष्णवृषणाभ्याम् tīkṣṇavṛṣaṇābhyām
तीक्ष्णवृषणैः tīkṣṇavṛṣaṇaiḥ
Dative तीक्ष्णवृषणाय tīkṣṇavṛṣaṇāya
तीक्ष्णवृषणाभ्याम् tīkṣṇavṛṣaṇābhyām
तीक्ष्णवृषणेभ्यः tīkṣṇavṛṣaṇebhyaḥ
Ablative तीक्ष्णवृषणात् tīkṣṇavṛṣaṇāt
तीक्ष्णवृषणाभ्याम् tīkṣṇavṛṣaṇābhyām
तीक्ष्णवृषणेभ्यः tīkṣṇavṛṣaṇebhyaḥ
Genitive तीक्ष्णवृषणस्य tīkṣṇavṛṣaṇasya
तीक्ष्णवृषणयोः tīkṣṇavṛṣaṇayoḥ
तीक्ष्णवृषणानाम् tīkṣṇavṛṣaṇānām
Locative तीक्ष्णवृषणे tīkṣṇavṛṣaṇe
तीक्ष्णवृषणयोः tīkṣṇavṛṣaṇayoḥ
तीक्ष्णवृषणेषु tīkṣṇavṛṣaṇeṣu