Herramientas de sánscrito

Declinación del sánscrito


Declinación de तीक्ष्णवृषण tīkṣṇavṛṣaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तीक्ष्णवृषणः tīkṣṇavṛṣaṇaḥ
तीक्ष्णवृषणौ tīkṣṇavṛṣaṇau
तीक्ष्णवृषणाः tīkṣṇavṛṣaṇāḥ
Vocativo तीक्ष्णवृषण tīkṣṇavṛṣaṇa
तीक्ष्णवृषणौ tīkṣṇavṛṣaṇau
तीक्ष्णवृषणाः tīkṣṇavṛṣaṇāḥ
Acusativo तीक्ष्णवृषणम् tīkṣṇavṛṣaṇam
तीक्ष्णवृषणौ tīkṣṇavṛṣaṇau
तीक्ष्णवृषणान् tīkṣṇavṛṣaṇān
Instrumental तीक्ष्णवृषणेन tīkṣṇavṛṣaṇena
तीक्ष्णवृषणाभ्याम् tīkṣṇavṛṣaṇābhyām
तीक्ष्णवृषणैः tīkṣṇavṛṣaṇaiḥ
Dativo तीक्ष्णवृषणाय tīkṣṇavṛṣaṇāya
तीक्ष्णवृषणाभ्याम् tīkṣṇavṛṣaṇābhyām
तीक्ष्णवृषणेभ्यः tīkṣṇavṛṣaṇebhyaḥ
Ablativo तीक्ष्णवृषणात् tīkṣṇavṛṣaṇāt
तीक्ष्णवृषणाभ्याम् tīkṣṇavṛṣaṇābhyām
तीक्ष्णवृषणेभ्यः tīkṣṇavṛṣaṇebhyaḥ
Genitivo तीक्ष्णवृषणस्य tīkṣṇavṛṣaṇasya
तीक्ष्णवृषणयोः tīkṣṇavṛṣaṇayoḥ
तीक्ष्णवृषणानाम् tīkṣṇavṛṣaṇānām
Locativo तीक्ष्णवृषणे tīkṣṇavṛṣaṇe
तीक्ष्णवृषणयोः tīkṣṇavṛṣaṇayoḥ
तीक्ष्णवृषणेषु tīkṣṇavṛṣaṇeṣu