Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णशूक tīkṣṇaśūka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णशूकः tīkṣṇaśūkaḥ
तीक्ष्णशूकौ tīkṣṇaśūkau
तीक्ष्णशूकाः tīkṣṇaśūkāḥ
Vocative तीक्ष्णशूक tīkṣṇaśūka
तीक्ष्णशूकौ tīkṣṇaśūkau
तीक्ष्णशूकाः tīkṣṇaśūkāḥ
Accusative तीक्ष्णशूकम् tīkṣṇaśūkam
तीक्ष्णशूकौ tīkṣṇaśūkau
तीक्ष्णशूकान् tīkṣṇaśūkān
Instrumental तीक्ष्णशूकेन tīkṣṇaśūkena
तीक्ष्णशूकाभ्याम् tīkṣṇaśūkābhyām
तीक्ष्णशूकैः tīkṣṇaśūkaiḥ
Dative तीक्ष्णशूकाय tīkṣṇaśūkāya
तीक्ष्णशूकाभ्याम् tīkṣṇaśūkābhyām
तीक्ष्णशूकेभ्यः tīkṣṇaśūkebhyaḥ
Ablative तीक्ष्णशूकात् tīkṣṇaśūkāt
तीक्ष्णशूकाभ्याम् tīkṣṇaśūkābhyām
तीक्ष्णशूकेभ्यः tīkṣṇaśūkebhyaḥ
Genitive तीक्ष्णशूकस्य tīkṣṇaśūkasya
तीक्ष्णशूकयोः tīkṣṇaśūkayoḥ
तीक्ष्णशूकानाम् tīkṣṇaśūkānām
Locative तीक्ष्णशूके tīkṣṇaśūke
तीक्ष्णशूकयोः tīkṣṇaśūkayoḥ
तीक्ष्णशूकेषु tīkṣṇaśūkeṣu