| Singular | Dual | Plural |
Nominative |
तीक्ष्णशूकः
tīkṣṇaśūkaḥ
|
तीक्ष्णशूकौ
tīkṣṇaśūkau
|
तीक्ष्णशूकाः
tīkṣṇaśūkāḥ
|
Vocative |
तीक्ष्णशूक
tīkṣṇaśūka
|
तीक्ष्णशूकौ
tīkṣṇaśūkau
|
तीक्ष्णशूकाः
tīkṣṇaśūkāḥ
|
Accusative |
तीक्ष्णशूकम्
tīkṣṇaśūkam
|
तीक्ष्णशूकौ
tīkṣṇaśūkau
|
तीक्ष्णशूकान्
tīkṣṇaśūkān
|
Instrumental |
तीक्ष्णशूकेन
tīkṣṇaśūkena
|
तीक्ष्णशूकाभ्याम्
tīkṣṇaśūkābhyām
|
तीक्ष्णशूकैः
tīkṣṇaśūkaiḥ
|
Dative |
तीक्ष्णशूकाय
tīkṣṇaśūkāya
|
तीक्ष्णशूकाभ्याम्
tīkṣṇaśūkābhyām
|
तीक्ष्णशूकेभ्यः
tīkṣṇaśūkebhyaḥ
|
Ablative |
तीक्ष्णशूकात्
tīkṣṇaśūkāt
|
तीक्ष्णशूकाभ्याम्
tīkṣṇaśūkābhyām
|
तीक्ष्णशूकेभ्यः
tīkṣṇaśūkebhyaḥ
|
Genitive |
तीक्ष्णशूकस्य
tīkṣṇaśūkasya
|
तीक्ष्णशूकयोः
tīkṣṇaśūkayoḥ
|
तीक्ष्णशूकानाम्
tīkṣṇaśūkānām
|
Locative |
तीक्ष्णशूके
tīkṣṇaśūke
|
तीक्ष्णशूकयोः
tīkṣṇaśūkayoḥ
|
तीक्ष्णशूकेषु
tīkṣṇaśūkeṣu
|