| Singular | Dual | Plural |
Nominativo |
तीक्ष्णशूकः
tīkṣṇaśūkaḥ
|
तीक्ष्णशूकौ
tīkṣṇaśūkau
|
तीक्ष्णशूकाः
tīkṣṇaśūkāḥ
|
Vocativo |
तीक्ष्णशूक
tīkṣṇaśūka
|
तीक्ष्णशूकौ
tīkṣṇaśūkau
|
तीक्ष्णशूकाः
tīkṣṇaśūkāḥ
|
Acusativo |
तीक्ष्णशूकम्
tīkṣṇaśūkam
|
तीक्ष्णशूकौ
tīkṣṇaśūkau
|
तीक्ष्णशूकान्
tīkṣṇaśūkān
|
Instrumental |
तीक्ष्णशूकेन
tīkṣṇaśūkena
|
तीक्ष्णशूकाभ्याम्
tīkṣṇaśūkābhyām
|
तीक्ष्णशूकैः
tīkṣṇaśūkaiḥ
|
Dativo |
तीक्ष्णशूकाय
tīkṣṇaśūkāya
|
तीक्ष्णशूकाभ्याम्
tīkṣṇaśūkābhyām
|
तीक्ष्णशूकेभ्यः
tīkṣṇaśūkebhyaḥ
|
Ablativo |
तीक्ष्णशूकात्
tīkṣṇaśūkāt
|
तीक्ष्णशूकाभ्याम्
tīkṣṇaśūkābhyām
|
तीक्ष्णशूकेभ्यः
tīkṣṇaśūkebhyaḥ
|
Genitivo |
तीक्ष्णशूकस्य
tīkṣṇaśūkasya
|
तीक्ष्णशूकयोः
tīkṣṇaśūkayoḥ
|
तीक्ष्णशूकानाम्
tīkṣṇaśūkānām
|
Locativo |
तीक्ष्णशूके
tīkṣṇaśūke
|
तीक्ष्णशूकयोः
tīkṣṇaśūkayoḥ
|
तीक्ष्णशूकेषु
tīkṣṇaśūkeṣu
|