Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णसार tīkṣṇasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णसारः tīkṣṇasāraḥ
तीक्ष्णसारौ tīkṣṇasārau
तीक्ष्णसाराः tīkṣṇasārāḥ
Vocative तीक्ष्णसार tīkṣṇasāra
तीक्ष्णसारौ tīkṣṇasārau
तीक्ष्णसाराः tīkṣṇasārāḥ
Accusative तीक्ष्णसारम् tīkṣṇasāram
तीक्ष्णसारौ tīkṣṇasārau
तीक्ष्णसारान् tīkṣṇasārān
Instrumental तीक्ष्णसारेण tīkṣṇasāreṇa
तीक्ष्णसाराभ्याम् tīkṣṇasārābhyām
तीक्ष्णसारैः tīkṣṇasāraiḥ
Dative तीक्ष्णसाराय tīkṣṇasārāya
तीक्ष्णसाराभ्याम् tīkṣṇasārābhyām
तीक्ष्णसारेभ्यः tīkṣṇasārebhyaḥ
Ablative तीक्ष्णसारात् tīkṣṇasārāt
तीक्ष्णसाराभ्याम् tīkṣṇasārābhyām
तीक्ष्णसारेभ्यः tīkṣṇasārebhyaḥ
Genitive तीक्ष्णसारस्य tīkṣṇasārasya
तीक्ष्णसारयोः tīkṣṇasārayoḥ
तीक्ष्णसाराणाम् tīkṣṇasārāṇām
Locative तीक्ष्णसारे tīkṣṇasāre
तीक्ष्णसारयोः tīkṣṇasārayoḥ
तीक्ष्णसारेषु tīkṣṇasāreṣu