| Singular | Dual | Plural |
Nominative |
तीक्ष्णसारः
tīkṣṇasāraḥ
|
तीक्ष्णसारौ
tīkṣṇasārau
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Vocative |
तीक्ष्णसार
tīkṣṇasāra
|
तीक्ष्णसारौ
tīkṣṇasārau
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Accusative |
तीक्ष्णसारम्
tīkṣṇasāram
|
तीक्ष्णसारौ
tīkṣṇasārau
|
तीक्ष्णसारान्
tīkṣṇasārān
|
Instrumental |
तीक्ष्णसारेण
tīkṣṇasāreṇa
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसारैः
tīkṣṇasāraiḥ
|
Dative |
तीक्ष्णसाराय
tīkṣṇasārāya
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसारेभ्यः
tīkṣṇasārebhyaḥ
|
Ablative |
तीक्ष्णसारात्
tīkṣṇasārāt
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसारेभ्यः
tīkṣṇasārebhyaḥ
|
Genitive |
तीक्ष्णसारस्य
tīkṣṇasārasya
|
तीक्ष्णसारयोः
tīkṣṇasārayoḥ
|
तीक्ष्णसाराणाम्
tīkṣṇasārāṇām
|
Locative |
तीक्ष्णसारे
tīkṣṇasāre
|
तीक्ष्णसारयोः
tīkṣṇasārayoḥ
|
तीक्ष्णसारेषु
tīkṣṇasāreṣu
|