| Singular | Dual | Plural |
Nominativo |
तीक्ष्णसारः
tīkṣṇasāraḥ
|
तीक्ष्णसारौ
tīkṣṇasārau
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Vocativo |
तीक्ष्णसार
tīkṣṇasāra
|
तीक्ष्णसारौ
tīkṣṇasārau
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Acusativo |
तीक्ष्णसारम्
tīkṣṇasāram
|
तीक्ष्णसारौ
tīkṣṇasārau
|
तीक्ष्णसारान्
tīkṣṇasārān
|
Instrumental |
तीक्ष्णसारेण
tīkṣṇasāreṇa
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसारैः
tīkṣṇasāraiḥ
|
Dativo |
तीक्ष्णसाराय
tīkṣṇasārāya
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसारेभ्यः
tīkṣṇasārebhyaḥ
|
Ablativo |
तीक्ष्णसारात्
tīkṣṇasārāt
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसारेभ्यः
tīkṣṇasārebhyaḥ
|
Genitivo |
तीक्ष्णसारस्य
tīkṣṇasārasya
|
तीक्ष्णसारयोः
tīkṣṇasārayoḥ
|
तीक्ष्णसाराणाम्
tīkṣṇasārāṇām
|
Locativo |
तीक्ष्णसारे
tīkṣṇasāre
|
तीक्ष्णसारयोः
tīkṣṇasārayoḥ
|
तीक्ष्णसारेषु
tīkṣṇasāreṣu
|