Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णसारा tīkṣṇasārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णसारा tīkṣṇasārā
तीक्ष्णसारे tīkṣṇasāre
तीक्ष्णसाराः tīkṣṇasārāḥ
Vocative तीक्ष्णसारे tīkṣṇasāre
तीक्ष्णसारे tīkṣṇasāre
तीक्ष्णसाराः tīkṣṇasārāḥ
Accusative तीक्ष्णसाराम् tīkṣṇasārām
तीक्ष्णसारे tīkṣṇasāre
तीक्ष्णसाराः tīkṣṇasārāḥ
Instrumental तीक्ष्णसारया tīkṣṇasārayā
तीक्ष्णसाराभ्याम् tīkṣṇasārābhyām
तीक्ष्णसाराभिः tīkṣṇasārābhiḥ
Dative तीक्ष्णसारायै tīkṣṇasārāyai
तीक्ष्णसाराभ्याम् tīkṣṇasārābhyām
तीक्ष्णसाराभ्यः tīkṣṇasārābhyaḥ
Ablative तीक्ष्णसारायाः tīkṣṇasārāyāḥ
तीक्ष्णसाराभ्याम् tīkṣṇasārābhyām
तीक्ष्णसाराभ्यः tīkṣṇasārābhyaḥ
Genitive तीक्ष्णसारायाः tīkṣṇasārāyāḥ
तीक्ष्णसारयोः tīkṣṇasārayoḥ
तीक्ष्णसाराणाम् tīkṣṇasārāṇām
Locative तीक्ष्णसारायाम् tīkṣṇasārāyām
तीक्ष्णसारयोः tīkṣṇasārayoḥ
तीक्ष्णसारासु tīkṣṇasārāsu