| Singular | Dual | Plural |
Nominativo |
तीक्ष्णसारा
tīkṣṇasārā
|
तीक्ष्णसारे
tīkṣṇasāre
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Vocativo |
तीक्ष्णसारे
tīkṣṇasāre
|
तीक्ष्णसारे
tīkṣṇasāre
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Acusativo |
तीक्ष्णसाराम्
tīkṣṇasārām
|
तीक्ष्णसारे
tīkṣṇasāre
|
तीक्ष्णसाराः
tīkṣṇasārāḥ
|
Instrumental |
तीक्ष्णसारया
tīkṣṇasārayā
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसाराभिः
tīkṣṇasārābhiḥ
|
Dativo |
तीक्ष्णसारायै
tīkṣṇasārāyai
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसाराभ्यः
tīkṣṇasārābhyaḥ
|
Ablativo |
तीक्ष्णसारायाः
tīkṣṇasārāyāḥ
|
तीक्ष्णसाराभ्याम्
tīkṣṇasārābhyām
|
तीक्ष्णसाराभ्यः
tīkṣṇasārābhyaḥ
|
Genitivo |
तीक्ष्णसारायाः
tīkṣṇasārāyāḥ
|
तीक्ष्णसारयोः
tīkṣṇasārayoḥ
|
तीक्ष्णसाराणाम्
tīkṣṇasārāṇām
|
Locativo |
तीक्ष्णसारायाम्
tīkṣṇasārāyām
|
तीक्ष्णसारयोः
tīkṣṇasārayoḥ
|
तीक्ष्णसारासु
tīkṣṇasārāsu
|