| Singular | Dual | Plural |
Nominative |
तीक्ष्णायसम्
tīkṣṇāyasam
|
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसानि
tīkṣṇāyasāni
|
Vocative |
तीक्ष्णायस
tīkṣṇāyasa
|
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसानि
tīkṣṇāyasāni
|
Accusative |
तीक्ष्णायसम्
tīkṣṇāyasam
|
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसानि
tīkṣṇāyasāni
|
Instrumental |
तीक्ष्णायसेन
tīkṣṇāyasena
|
तीक्ष्णायसाभ्याम्
tīkṣṇāyasābhyām
|
तीक्ष्णायसैः
tīkṣṇāyasaiḥ
|
Dative |
तीक्ष्णायसाय
tīkṣṇāyasāya
|
तीक्ष्णायसाभ्याम्
tīkṣṇāyasābhyām
|
तीक्ष्णायसेभ्यः
tīkṣṇāyasebhyaḥ
|
Ablative |
तीक्ष्णायसात्
tīkṣṇāyasāt
|
तीक्ष्णायसाभ्याम्
tīkṣṇāyasābhyām
|
तीक्ष्णायसेभ्यः
tīkṣṇāyasebhyaḥ
|
Genitive |
तीक्ष्णायसस्य
tīkṣṇāyasasya
|
तीक्ष्णायसयोः
tīkṣṇāyasayoḥ
|
तीक्ष्णायसानाम्
tīkṣṇāyasānām
|
Locative |
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसयोः
tīkṣṇāyasayoḥ
|
तीक्ष्णायसेषु
tīkṣṇāyaseṣu
|