Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णायस tīkṣṇāyasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णायसम् tīkṣṇāyasam
तीक्ष्णायसे tīkṣṇāyase
तीक्ष्णायसानि tīkṣṇāyasāni
Vocative तीक्ष्णायस tīkṣṇāyasa
तीक्ष्णायसे tīkṣṇāyase
तीक्ष्णायसानि tīkṣṇāyasāni
Accusative तीक्ष्णायसम् tīkṣṇāyasam
तीक्ष्णायसे tīkṣṇāyase
तीक्ष्णायसानि tīkṣṇāyasāni
Instrumental तीक्ष्णायसेन tīkṣṇāyasena
तीक्ष्णायसाभ्याम् tīkṣṇāyasābhyām
तीक्ष्णायसैः tīkṣṇāyasaiḥ
Dative तीक्ष्णायसाय tīkṣṇāyasāya
तीक्ष्णायसाभ्याम् tīkṣṇāyasābhyām
तीक्ष्णायसेभ्यः tīkṣṇāyasebhyaḥ
Ablative तीक्ष्णायसात् tīkṣṇāyasāt
तीक्ष्णायसाभ्याम् tīkṣṇāyasābhyām
तीक्ष्णायसेभ्यः tīkṣṇāyasebhyaḥ
Genitive तीक्ष्णायसस्य tīkṣṇāyasasya
तीक्ष्णायसयोः tīkṣṇāyasayoḥ
तीक्ष्णायसानाम् tīkṣṇāyasānām
Locative तीक्ष्णायसे tīkṣṇāyase
तीक्ष्णायसयोः tīkṣṇāyasayoḥ
तीक्ष्णायसेषु tīkṣṇāyaseṣu