| Singular | Dual | Plural |
Nominativo |
तीक्ष्णायसम्
tīkṣṇāyasam
|
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसानि
tīkṣṇāyasāni
|
Vocativo |
तीक्ष्णायस
tīkṣṇāyasa
|
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसानि
tīkṣṇāyasāni
|
Acusativo |
तीक्ष्णायसम्
tīkṣṇāyasam
|
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसानि
tīkṣṇāyasāni
|
Instrumental |
तीक्ष्णायसेन
tīkṣṇāyasena
|
तीक्ष्णायसाभ्याम्
tīkṣṇāyasābhyām
|
तीक्ष्णायसैः
tīkṣṇāyasaiḥ
|
Dativo |
तीक्ष्णायसाय
tīkṣṇāyasāya
|
तीक्ष्णायसाभ्याम्
tīkṣṇāyasābhyām
|
तीक्ष्णायसेभ्यः
tīkṣṇāyasebhyaḥ
|
Ablativo |
तीक्ष्णायसात्
tīkṣṇāyasāt
|
तीक्ष्णायसाभ्याम्
tīkṣṇāyasābhyām
|
तीक्ष्णायसेभ्यः
tīkṣṇāyasebhyaḥ
|
Genitivo |
तीक्ष्णायसस्य
tīkṣṇāyasasya
|
तीक्ष्णायसयोः
tīkṣṇāyasayoḥ
|
तीक्ष्णायसानाम्
tīkṣṇāyasānām
|
Locativo |
तीक्ष्णायसे
tīkṣṇāyase
|
तीक्ष्णायसयोः
tīkṣṇāyasayoḥ
|
तीक्ष्णायसेषु
tīkṣṇāyaseṣu
|