Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णेषु tīkṣṇeṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णेषुः tīkṣṇeṣuḥ
तीक्ष्णेषू tīkṣṇeṣū
तीक्ष्णेषवः tīkṣṇeṣavaḥ
Vocative तीक्ष्णेषो tīkṣṇeṣo
तीक्ष्णेषू tīkṣṇeṣū
तीक्ष्णेषवः tīkṣṇeṣavaḥ
Accusative तीक्ष्णेषुम् tīkṣṇeṣum
तीक्ष्णेषू tīkṣṇeṣū
तीक्ष्णेषून् tīkṣṇeṣūn
Instrumental तीक्ष्णेषुणा tīkṣṇeṣuṇā
तीक्ष्णेषुभ्याम् tīkṣṇeṣubhyām
तीक्ष्णेषुभिः tīkṣṇeṣubhiḥ
Dative तीक्ष्णेषवे tīkṣṇeṣave
तीक्ष्णेषुभ्याम् tīkṣṇeṣubhyām
तीक्ष्णेषुभ्यः tīkṣṇeṣubhyaḥ
Ablative तीक्ष्णेषोः tīkṣṇeṣoḥ
तीक्ष्णेषुभ्याम् tīkṣṇeṣubhyām
तीक्ष्णेषुभ्यः tīkṣṇeṣubhyaḥ
Genitive तीक्ष्णेषोः tīkṣṇeṣoḥ
तीक्ष्णेष्वोः tīkṣṇeṣvoḥ
तीक्ष्णेषूणाम् tīkṣṇeṣūṇām
Locative तीक्ष्णेषौ tīkṣṇeṣau
तीक्ष्णेष्वोः tīkṣṇeṣvoḥ
तीक्ष्णेषुषु tīkṣṇeṣuṣu