| Singular | Dual | Plural |
Nominativo |
तीक्ष्णेषुः
tīkṣṇeṣuḥ
|
तीक्ष्णेषू
tīkṣṇeṣū
|
तीक्ष्णेषवः
tīkṣṇeṣavaḥ
|
Vocativo |
तीक्ष्णेषो
tīkṣṇeṣo
|
तीक्ष्णेषू
tīkṣṇeṣū
|
तीक्ष्णेषवः
tīkṣṇeṣavaḥ
|
Acusativo |
तीक्ष्णेषुम्
tīkṣṇeṣum
|
तीक्ष्णेषू
tīkṣṇeṣū
|
तीक्ष्णेषून्
tīkṣṇeṣūn
|
Instrumental |
तीक्ष्णेषुणा
tīkṣṇeṣuṇā
|
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām
|
तीक्ष्णेषुभिः
tīkṣṇeṣubhiḥ
|
Dativo |
तीक्ष्णेषवे
tīkṣṇeṣave
|
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām
|
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ
|
Ablativo |
तीक्ष्णेषोः
tīkṣṇeṣoḥ
|
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām
|
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ
|
Genitivo |
तीक्ष्णेषोः
tīkṣṇeṣoḥ
|
तीक्ष्णेष्वोः
tīkṣṇeṣvoḥ
|
तीक्ष्णेषूणाम्
tīkṣṇeṣūṇām
|
Locativo |
तीक्ष्णेषौ
tīkṣṇeṣau
|
तीक्ष्णेष्वोः
tīkṣṇeṣvoḥ
|
तीक्ष्णेषुषु
tīkṣṇeṣuṣu
|