| Singular | Dual | Plural |
Nominative |
तीक्ष्णेष्वी
tīkṣṇeṣvī
|
तीक्ष्णेष्व्यौ
tīkṣṇeṣvyau
|
तीक्ष्णेष्व्यः
tīkṣṇeṣvyaḥ
|
Vocative |
तीक्ष्णेष्वि
tīkṣṇeṣvi
|
तीक्ष्णेष्व्यौ
tīkṣṇeṣvyau
|
तीक्ष्णेष्व्यः
tīkṣṇeṣvyaḥ
|
Accusative |
तीक्ष्णेष्वीम्
tīkṣṇeṣvīm
|
तीक्ष्णेष्व्यौ
tīkṣṇeṣvyau
|
तीक्ष्णेष्वीः
tīkṣṇeṣvīḥ
|
Instrumental |
तीक्ष्णेष्व्या
tīkṣṇeṣvyā
|
तीक्ष्णेष्वीभ्याम्
tīkṣṇeṣvībhyām
|
तीक्ष्णेष्वीभिः
tīkṣṇeṣvībhiḥ
|
Dative |
तीक्ष्णेष्व्यै
tīkṣṇeṣvyai
|
तीक्ष्णेष्वीभ्याम्
tīkṣṇeṣvībhyām
|
तीक्ष्णेष्वीभ्यः
tīkṣṇeṣvībhyaḥ
|
Ablative |
तीक्ष्णेष्व्याः
tīkṣṇeṣvyāḥ
|
तीक्ष्णेष्वीभ्याम्
tīkṣṇeṣvībhyām
|
तीक्ष्णेष्वीभ्यः
tīkṣṇeṣvībhyaḥ
|
Genitive |
तीक्ष्णेष्व्याः
tīkṣṇeṣvyāḥ
|
तीक्ष्णेष्व्योः
tīkṣṇeṣvyoḥ
|
तीक्ष्णेष्वीणाम्
tīkṣṇeṣvīṇām
|
Locative |
तीक्ष्णेष्व्याम्
tīkṣṇeṣvyām
|
तीक्ष्णेष्व्योः
tīkṣṇeṣvyoḥ
|
तीक्ष्णेष्वीषु
tīkṣṇeṣvīṣu
|