Sanskrit tools

Sanskrit declension


Declension of तीक्ष्णेषु tīkṣṇeṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीक्ष्णेषु tīkṣṇeṣu
तीक्ष्णेषुणी tīkṣṇeṣuṇī
तीक्ष्णेषूणि tīkṣṇeṣūṇi
Vocative तीक्ष्णेषो tīkṣṇeṣo
तीक्ष्णेषु tīkṣṇeṣu
तीक्ष्णेषुणी tīkṣṇeṣuṇī
तीक्ष्णेषूणि tīkṣṇeṣūṇi
Accusative तीक्ष्णेषु tīkṣṇeṣu
तीक्ष्णेषुणी tīkṣṇeṣuṇī
तीक्ष्णेषूणि tīkṣṇeṣūṇi
Instrumental तीक्ष्णेषुणा tīkṣṇeṣuṇā
तीक्ष्णेषुभ्याम् tīkṣṇeṣubhyām
तीक्ष्णेषुभिः tīkṣṇeṣubhiḥ
Dative तीक्ष्णेषुणे tīkṣṇeṣuṇe
तीक्ष्णेषुभ्याम् tīkṣṇeṣubhyām
तीक्ष्णेषुभ्यः tīkṣṇeṣubhyaḥ
Ablative तीक्ष्णेषुणः tīkṣṇeṣuṇaḥ
तीक्ष्णेषुभ्याम् tīkṣṇeṣubhyām
तीक्ष्णेषुभ्यः tīkṣṇeṣubhyaḥ
Genitive तीक्ष्णेषुणः tīkṣṇeṣuṇaḥ
तीक्ष्णेषुणोः tīkṣṇeṣuṇoḥ
तीक्ष्णेषूणाम् tīkṣṇeṣūṇām
Locative तीक्ष्णेषुणि tīkṣṇeṣuṇi
तीक्ष्णेषुणोः tīkṣṇeṣuṇoḥ
तीक्ष्णेषुषु tīkṣṇeṣuṣu