Singular | Dual | Plural | |
Nominative |
तीक्ष्णेषु
tīkṣṇeṣu |
तीक्ष्णेषुणी
tīkṣṇeṣuṇī |
तीक्ष्णेषूणि
tīkṣṇeṣūṇi |
Vocative |
तीक्ष्णेषो
tīkṣṇeṣo तीक्ष्णेषु tīkṣṇeṣu |
तीक्ष्णेषुणी
tīkṣṇeṣuṇī |
तीक्ष्णेषूणि
tīkṣṇeṣūṇi |
Accusative |
तीक्ष्णेषु
tīkṣṇeṣu |
तीक्ष्णेषुणी
tīkṣṇeṣuṇī |
तीक्ष्णेषूणि
tīkṣṇeṣūṇi |
Instrumental |
तीक्ष्णेषुणा
tīkṣṇeṣuṇā |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभिः
tīkṣṇeṣubhiḥ |
Dative |
तीक्ष्णेषुणे
tīkṣṇeṣuṇe |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ |
Ablative |
तीक्ष्णेषुणः
tīkṣṇeṣuṇaḥ |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ |
Genitive |
तीक्ष्णेषुणः
tīkṣṇeṣuṇaḥ |
तीक्ष्णेषुणोः
tīkṣṇeṣuṇoḥ |
तीक्ष्णेषूणाम्
tīkṣṇeṣūṇām |
Locative |
तीक्ष्णेषुणि
tīkṣṇeṣuṇi |
तीक्ष्णेषुणोः
tīkṣṇeṣuṇoḥ |
तीक्ष्णेषुषु
tīkṣṇeṣuṣu |