Singular | Dual | Plural | |
Nominativo |
तीक्ष्णेषु
tīkṣṇeṣu |
तीक्ष्णेषुणी
tīkṣṇeṣuṇī |
तीक्ष्णेषूणि
tīkṣṇeṣūṇi |
Vocativo |
तीक्ष्णेषो
tīkṣṇeṣo तीक्ष्णेषु tīkṣṇeṣu |
तीक्ष्णेषुणी
tīkṣṇeṣuṇī |
तीक्ष्णेषूणि
tīkṣṇeṣūṇi |
Acusativo |
तीक्ष्णेषु
tīkṣṇeṣu |
तीक्ष्णेषुणी
tīkṣṇeṣuṇī |
तीक्ष्णेषूणि
tīkṣṇeṣūṇi |
Instrumental |
तीक्ष्णेषुणा
tīkṣṇeṣuṇā |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभिः
tīkṣṇeṣubhiḥ |
Dativo |
तीक्ष्णेषुणे
tīkṣṇeṣuṇe |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ |
Ablativo |
तीक्ष्णेषुणः
tīkṣṇeṣuṇaḥ |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ |
Genitivo |
तीक्ष्णेषुणः
tīkṣṇeṣuṇaḥ |
तीक्ष्णेषुणोः
tīkṣṇeṣuṇoḥ |
तीक्ष्णेषूणाम्
tīkṣṇeṣūṇām |
Locativo |
तीक्ष्णेषुणि
tīkṣṇeṣuṇi |
तीक्ष्णेषुणोः
tīkṣṇeṣuṇoḥ |
तीक्ष्णेषुषु
tīkṣṇeṣuṣu |